________________
२५६ राय धनपतसिंघ बदाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. गछेत् । कुलमुच्चावचं द्विधा। अव्योच्चं धवलगृहादि । लावोच्चं जात्यादियुक्तम् । अव्यावचं कुटीरादि । जावावचं जात्यादिहीनम् ॥ १४ ॥ __ (अर्थ.) हवे केवी रीते गोचरीए जाय, ते कहे . ते साधु ( दवदवस के०) पुतं पुतं एटले घणो उतावलो ( न गछेजा के०) न गछेत् एटले मार्गे गमन न करे, (य के) च एटले वली (नासमाणो के ) नाषमाणः एटले बोलतो तो (गोअरे के०) गोचरे एटले गोचरीने विषे न जाय. तथा ( हसंतो के०) हसन् एटले हसतो तो न जाय (उच्चावयं कुलं के०) उच्चावचं कुलं, एटले उच्च कुल अने हीनकुल. तेमां उच्चकुल पण अव्य अने जावना नेदथी बे प्रकारनुं बे. तेमां अव्यथी ऊंचुं कुल ते धवल गृहमां वास करनारूं जाणवू. नावथी ऊंचुं कुल ते श्रेष्ठ जातिनुं जाणवू. हीन कुल पण अव्य नाव नेदें करी बे प्रकारनुं बे. तेमां अव्यथी हीन कुल ते पर्णकुटिकामां वास करनालं जाणवू. तथा जावधी हीन कुल ते नीच जातिनुं जाणवू. ए सर्व कुलने विषे पूर्वोक्त रीते (सया के०) सदा एटले निरंतर (नानिगडेजा के०) नानिगछेत् एटले गमन न करे.॥ १४ ॥
(दीपिका.) पुनराह। दवदवस्स त्ति । अतं तं मुनिन गछेत् । तु पुनर्जाषमाणो गोचरे न गछेत् । तथा हसन् न अनिगछेत् । कुलमुच्चावचं सदा। उच्चं व्यतो धवलगृहादि, नावतो जात्यादियुक्तम् । एवमवचं अव्यतः कुटीरकवासि, जावतो जात्यादिहीनम् । उजयविराधनालोकोपघातादयो दोषाः स्युः ॥ १४ ॥
(टीका.) किं च। दवदवस्स त्ति सूत्रम् । पुतं पुतम् । त्वरितमित्यर्थः । जापमाणो वा न गोचरे गछेत् । तथा हसन्नानिगछेत् । कुलमुच्चावचं सदा । उच्चं ऽव्यनावनेदाद्विधा । अव्योच्चं धवलगृहवासि । नावोच्चं जात्यादियुक्तम् । एवमवचमपि अव्यतः कुटीरकवासि ।नावतो जात्यादिहीन मिति । दोषा उजय विराधनालोकोपघातादय इति सूत्रार्थः ॥२४॥
आलोअंथिग्गलं दारं,संधिं दगनवणाणि अ॥
चरंतो न विनिनाए, संकठाणं विवङए ॥१५॥ (अवचूरिः) आलोकं गवादादि, थिग्गलं चितंछारादि, संधि चितं दात्रम्, उदकनवनानि च चरन् निदाएं न पश्येत् । शङ्कास्थानमेतत् । नष्टादौ तत्र शङ्का स्यादतो विवर्जयेत् ॥ १५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org