________________
२५४ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)मा. नं, तथा संमिनं बालक्रीडास्थानं, कलहं वाक्प्रतिबकं, युद्ध खड्गादिजातम् । कथमेतानि वर्जयेदित्यत आह । श्वसूतगोप्रतिज्य आत्म विराधना स्यात् । बालक्रीडास्थाने वन्दनागतपतननएमनलुग्नादिना संयमविराधना स्यात् । सर्वत्र आत्मपात्रनेदादिना उन्नय विराधनापि स्यात् ॥ १५ ॥
(टीका.) श्राह। प्रथमव्रतविराधनानन्तरं चतुर्थव्रतविराधनोपन्यासः किमर्थम् । उच्यते । प्राधान्यख्यापनार्थम् । अन्यत्रतविराधनाहेतुत्वेन प्राधान्यम् । तच्च लेशतो दर्शितमेवेति । अत्रैव विशेषमाह । साणं ति सूत्रम् । श्वानं लोकप्रतीतम्, सूतां गाम् । अनिनवप्रसूतामित्यर्थः । दृतं च दर्पितम्। किमित्याह । गोणं, हयं, गजम् । गोणो बलीवो हयोऽश्वो गजो हस्ती । तथा कि मित्याह ।संडिप्नं बालक्रीमास्थानं, कसहं वाक्प्रतिबझम्, युद्धं खङ्गादिनिः एतद्रतो दूरेण परिवर्जयेत् । आत्मसंयमविराधनासंनवात्। श्वसूतगोप्रतिज्य आत्मविराधना। डिम्नस्थाने वन्दनाद्यागमनपतननएमनप्रबुग्नादिना संयमविराधना । सर्वत्र चात्मपात्रनेदादिनोजय विराधनेति सूत्रार्थः ॥ १५ ॥
अणुन्नए नावणए, अप्पदि अणानले ॥
इंदिआणि जहाभागं, दमश्त्ता मुणी चरे॥ १३ ॥ (अवचूरिः) अत्रैव विधिमाह । अनुन्नतो अव्यतो नाकाशदर्शी नावतो न जात्यायनिमानवान् । नावनतो अव्यतोऽनीचाङ्गः । न्नावतोऽलब्ध्या दिनादीनः । अप्रहृष्टोऽहसन् । अनाकुलः क्रोधादिरहितः। इन्ज्यिाणि यथानागं यथाविषयं दमयित्वा इष्टानिष्टेषु स्पर्शादिषु रागद्वेषरहितो मुनिः साधुश्चरेद् गछेत् । व्यत्यये दोषमाह । अव्योन्नतो लोकहास्यो जवति जावोन्नत ध्यान रदति ।जव्यावनतो बकश्व दृश्यते । नावावनतः दुषसत्त्व शति । प्रहृष्टः स्त्रीरको लक्ष्यते। अदान्तो व्रतानहः॥ १३॥
(अर्थ.)तथा अणुन्नए इति. (मुणी के०) मुनिः एटले पूर्वोक्त नावसाधु (अणुन्नए के०) अनुन्नतः एटले जेने उव्यथी अने नावथी ऊंचापणुं नथी एवो. ऊंचापणुं अव्यनावथी बे प्रकारनुं . अव्यथी दृष्टि ऊंची करीने आकाश तरफ जोवू, अने जावथी ऊंचापणुं ते अनिमानसहित रहे,. ए बे प्रकारना ऊंचापणानो त्याग करतो तो; तथा ( नावणए के०) नावनतः एटले जेने अव्यथी तथा नावथी नीचपणुं नथी एवो, अव्यथी नीचपणुं ते शरीर नन करवू तथा नावथी नीचपणुं ते अन्नादिक न मले तो दीनपणे नीचुं जोवू, एवा वे प्रकारना नीचपणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org