________________
२४६ राय धनपतसिंघ बहाडरका जैनागमसंग्रह नाग तेतालीस (४३) - मा.
( टीका. ) यथा चरेत्तथैवाह । पुरतो इति सूत्रम् । पुरतोऽग्रतो युगमात्रया श. प्रमाणया शकटोर्ध्वसंस्थितया । दृष्टयेति वाक्यशेषः । प्रेक्षमाणः प्रकर्षेण पश्यन् । महीं जुवं चरेद्यायात् । केचिन्नेति योजयन्ति । न शेष दिगुपयोगेनेति गम्यते । न प्रेक्षमाण एव । श्रपि तु वर्जयन् परिहरन् बी जह रितानीति । अनेनानेकनेदस्य वनस्पतेः परिहारमाह । तथा प्राणिनो द्वी न्द्रियादीन् । तथोदकमप्कायम् । मृत्तिकां च पृथिवीकायम् । चशब्दात्तेजोवायुपरिग्रहः । दृष्टिमानं त्वत्र लघुतरयोपलब्धावपि प्रवृत्तितो रक्षणायोगान्महत्तरया तु देशविप्रकर्षेणानुपलब्धेरिति सूत्रार्थः ॥ ३ ॥
वायं विसमं खाणुं, विजलं परिवजए ॥ संकमेण न गचिज्जा, विक्रमाणे परक्कमे ॥ ४ ॥
( यवचूरिः ) उक्तः संयम विराधनापरिहारः । श्रात्मसंयम विराधनापरिहारमाह । अवपातं गर्त्तादिरूपं, विषमं निम्नोन्नतं, स्थाएं कीलकं, विजलं विगतजलं कर्दमं परिवर्जयेत् । संक्रमेण जलगर्त्तादिपरिहाराय पाषाणकाष्ठादिरचितेन न गच्छेत् । विद्यमाने पराक्रमे अन्यमार्गे । तदजावे कार्यमाश्रित्य यत्नेन तत्रापि गच्छेत् ॥ ५ ॥
( . ) हवे पोतानी ने संयमनी रक्षा कहे बे. पूर्वोक्त साधु (वायं के० ) पातं एटले गर्ता दिक, ( विसमं के० ) विषमं एटले उच्च नीच मार्गप्रत्ये ( खाएं के० ) स्थाएं एटले ऊंचा उज्जा राखेला स्तंजने अथवा खीलाने, तथा ( विजलं ho ) विजलं एटले जेमां जल नथी एवा कादवने ( परिवार के० ) परिवर्जयेत् एटले वर्जे, परिहरे. तेमज ( परक्कमे के० ) पराक्रमे एटले अन्य मार्ग ( विक्रमाणे ho ) विद्यमाने एटले विद्यमान होय तो ( संकमेण के० ) संक्रमेण एटले नदी विगेरे उतरी जवा माटे जे काष्ठ पाषाणादिक राखे बे, पाज बांधे बे, तेने संक्रम कहियें, ते संक्रमे करी ( न गछिया के० ) न गच्छेत् एटले गमन करे नहीं. ॥ ४ ॥
( दीपिका. ) आत्मसंयमयोर्द्वयोर्विराधनापरिहारमाह । साधुः एतत्सर्वं परिवर्जयेत् परिहरेत् । एतत्किमित्याह । श्रवपातं गर्तादिरूपं, विषमं नीचोन्नतस्थानं, स्थामूर्ध्वकाष्ठं, विजलं विगतजलं कर्दमम् । पुनः साधुः संक्रमेण जलगर्तादिपरिहारार्थं पाषाणकाष्ठरचितेन कृत्वा न गच्छेत् । कथमात्मसंयमयोर्द्वयोर्विराधनायाः संजवात् । अपवादमार्गमाह । विद्यमाने पराक्रमे अन्यमार्गे सतीत्यर्थः । सति तु तस्मिन् प्रयोजनमाश्रित्य यतनया गछेत् ॥ ४ ॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org