________________
२४७
दशवैकालिके पञ्चमाध्ययनम् । (टीका.) उक्तः संयमविराधनापरिहारः। अधुनात्मसंयमविराधनापरिहारमाह। उवायमिति सूत्रम्।अवपातं गर्तादिरूपं, विषमं निम्नोन्नतं, स्थाणुमूर्ध्वकाष्ठं, विजलं वि. गतजलं कर्दमं परिवर्जयेत् । एतत्सर्वं परिहरेत् । तथा संक्रमेण जलगर्तापरिहाराय पाषाणकाष्ठरचितेन न गछेत् । आत्मसंयमविराधनासंजवात् । अपवादमाह । विद्यमाने पराक्रमे अन्यमार्ग इत्यर्थः। असति तु तस्मिन् प्रयोजनमाश्रित्य यतनया गछेदिति सूत्रार्थः ॥४॥
पवमंते व से तब, पकलंते व संजए॥
हिंसेज पाणनूयाई, तसे अज्ज्व थावरे ॥५॥ (अवचूरिः) अवपातादौ दोषमाह । प्रपतंश्चासौ तत्रावपातादौ प्रस्खलन्वा संयतः साधुर्हिस्यात् प्राणिनूतानि । प्राणिनो हीन्जियादयः । नूतान्येकेन्द्रियाः । त्रसानथ स्थावरान्वा प्रपातेनात्मानं चेत्येवमुनय विराधनेति ॥५॥
(अर्थ.) हवे, गर्तादिमार्गे जतां शं दोष थाय ते कहे बे. पवमंते इति. ( से के ) असौ एटले ए ( संजए के ) संयतः एटले संयमी एवो जावसाधु ( तब के) तत्र एटले ते गर्ता दिकने विषे ( पवमंते व के०) प्रपतन् वा एटले पडतो बतो अथवा (पकलंते व के० ) प्रस्खलन् वा एटले स्खलन पामतो तो ( पाण नूयाइं के० ) प्राणजूतानि एटले प्राणी ते बेंजियादिक तथा नूत ते एकेंछियादिक अने ( तसे के०) सान् एटले त्रस जीव प्रत्ये (अव के) अथवा (थावरे के०) स्थावरान् एटले स्थावर जीव प्रत्ये (हिंसेज के०) हिंस्यात् एटले हणे. ॥५॥
( दीपिका.) अथ अवपातादौ दोषमाह । एवं कुर्वन् साधुः प्राणिजूतानि हिंस्यात् । प्राणिनो बीजियादीन् नूतानि एकेन्द्रियादी निति । एतदेवाह । सान् अथवा स्थावरान् प्रपातेनात्मानं चेत्येवमुनयविराधना ज्ञातव्या ॥५॥
(टीका.) अवपातादौ दोषमाह । पवमंतेति सूत्रम् । व्याख्या । प्रपतन्वासौ तत्रावपातादौ गर्तादौ प्रस्खलन्वा संयतः साधुर्हिस्याव्यापादयेत् प्राणिन्नूतानि । प्राणिनो हीन्जियादयः जूतान्येकेन्द्रियाः । एतदेवाह । सानथवा स्थावरान्प्रपातेनात्मानं चेत्येवमुजय विराधनेति सूत्रार्थः ॥ ५॥
तम्हा तेण न गबिका, संजए सुसमाहिए। सश् अन्नेण मग्गेण, जयमेव परक्कमे ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org