________________
दशवैकालिके प्रथमाध्ययनम्।
ए नामघुमोपि यस्य सुम इति नामाभिधानम् । स्थापनाघुमो झुम इति स्थापना, अव्यामश्चैव नवति नावामः। तत्र अव्ययुमो विधा । श्रागमतो नोथागमतश्च । श्रागमतो ज्ञातानुपयुक्तः। नोथागमतस्तु शरीरजव्यशरीरोजयव्यतिरिक्त स्त्रिविधः । तद्यथा। एकजविको बझायुष्कोऽनिमुखनामगोत्रश्च । तत्रैकनविको नाम य एकेन जवेनानन्तरं घुमेषूत्पत्स्यते । बझायुष्कस्तु येन अमनामगोत्रे कर्मणी बझे इति । श्रनिमुखनामगोत्रस्तु येन ते नामगोत्रे कर्मणी उदीरणाव सिकायां प्रदिप्ते इति। अयंच त्रिविधोऽपि नाविनावजुमकारणत्वाव्यशुम इति । नावअमोपि विविधः । श्रागमतो नोबागमतश्च । तत्रागमतो ज्ञातोपयुक्तः । नोागमतस्तु सुम एव पुमनामगोत्रे कर्मणी वेदयन्निति । एवमेव च यथा घुमस्य तथा किं पुष्पस्यापि वस्तुतस्तहिकारततस्य चतुर्विधो नवति निक्षेप इति गाथार्थः । सांप्रतं नानादेशजविनेयगणासंमोहार्थमागमे सुमपर्यायशब्दान् प्रतिपादयन्नाह ॥ उमा य पायवा रुरका भागमा विडिमा तरू ॥ कुहा महारुहा वडा रोवगा रुंजगाश्थ ॥३५॥ सुमाश्च पादपा वृक्षा आगमा विटपिनः तरवः कुजा महीरुहा वा रोपका रुञ्जकादयश्च । तत्र चुमान्वर्थसंज्ञा पूर्ववत् । पन्नयां पिबन्तीति पादपा इत्येवमन्येषामपि यथासंभवमन्वर्थसंज्ञा वक्तव्या। रूढिदेशाशब्दा वा एत इति गाथार्थः । इदानीं पुष्पैकार्थिकप्रतिपादनायाह ॥ पुप्फाणि श्र कुसुमाणि श्र, फुल्लाणि तहेव होंति पसवाणि ॥ सुमणाणि अ सुहमाणि श्र, पुप्फाणं होंति एगहा॥३६॥ व्याख्या॥पुष्पाणि कुसुमानि चैव फुहानि प्रसवानि च सुमनसश्चैव सूक्ष्माणि सूक्ष्मकायिकानि चेति । सांप्रतमेकवाक्यतया अमपुपिकाध्ययनशब्दार्थ उच्यते।अमस्य पुष्पं सुमपुष्पम् । अवयवलक्षणः षष्ठीसमासः। सुमपुष्पशब्दस्य “प्रागिवात्कः” इति वर्तमाने अज्ञाते कुत्सिते संझायां कनिति कनि प्रत्यये नकारसोपे च कृते सुमपुष्पिक इति प्रातिपदिकस्य स्त्रीत्वविवक्षायाम् “अजाद्यतष्टाप"इति टाप्रत्ययेऽनुबन्धलोपे च कृते "प्रत्ययस्थात्कारपूर्वस्यात श्दाप्यसुपः"श्तीत्वे कृते "श्रकः सवर्णे दीर्घः" इति दीर्घत्वे परगमने चघुमपुष्पिकेति जवति सुमपुष्पोदाहरणयुक्ता पुमपुष्पिकेति । सुमपुष्पिका चासो अध्ययनं चेति समानाधिकरणस्तत्पुपुरुषः। सुमपुष्पिकाध्ययनमिति । अस्य चैकार्थिकानि प्रतिपादयन्नाह ।। पुमपुफिया य थाहा-रएसणागोथरे तया जंबो ॥ मेस जलूगा सप्पे, वणकश्सुगोलपुत्तुदए ॥३॥व्याख्या॥ तत्र सुमपुष्पोदाहरणयुक्तापुमपुष्पिकेति।वदयति च “जहा उमस्स पुप्फेसु” इत्यादि । तद्यथा थाहारस्यैषणा थाहारैषणा एषणाग्रहणावेषणादिग्रहस्ततश्च तदर्थसूचकत्वादाहारैषणेति । तथा गोचरः सामयिकत्वाजोरिव चरणं गोचरोऽन्यथा गोचारः । तदर्थसूचकत्वाच्चाधिकृताध्ययनविशेषो गोचर इत्येवं सर्वत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org