SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ २४० राय धनपतसिंघ बढ़ाडुरका जैनागम संग्रह नाग तेतालीस (४३)-मा. ॥ अथ पञ्चमाध्ययनम् ॥ संपत्ते निककालंमि, अनंत अमुवि ॥ इमेण कमजोगेण, नत्तपाणं गवेस ॥ १॥ I ( यवचूरिः ) अथ पिएषणाख्यपञ्चमाध्ययनावचूरिः । पूर्वाध्ययने साधोराचारः षड्जीव निकायगोचरः प्राय इत्येतयुक्तम् । स धर्मः काये सति । स नाहारं विना । स च सावद्येतरनेद इत्यनवद्यो ग्राह्योऽतस्तमेवाह । संपत्ते इति । संप्राप्ते शोजनेन प्रकारेण स्वाstrator दिना प्राप्ते निक्षाकाले । अनेनासंप्राप्ते जक्तपानैषणा निषेधः । अलाजाज्ञाखमनाज्यां दृष्टादृष्टविरोधात् । अत्रान्तोऽनाकुलः । श्रमूर्च्छितः पिके शब्दादौ वा । अनेन वक्ष्यमाणेन क्रमयोगेन परिपाटीव्यापारेण नक्तपानं यतियोग्यमोदनार - नालादि गवेषयेदन्वेषयेत् ॥ १ ॥ ॥ अथ पिंषणाध्ययन नामा पांचमा अध्ययननो बालावबोध प्रारंभ. ॥ ( अर्थ. ) पूर्वोक्त चोथा अध्ययनमां एम कयुं के, साधुनो आचार जे बे ते घकरीने बक्काय जीव श्राश्रयी बे. हवे ते आचार साधुनुं शरीर स्वस्थ, रोगाद्युपद्रवरहित होय तो पाली शकाय, तथा साधुनुं शरीर स्वस्थ रोगरहित रहे ए घणुं खरं साधुना आहार उपर आधार राखे बे. ते आहारना सावद्य ने निरवद्य एवा बे नेद बे. तेमां सावद्य आहार जे बे ते साधुने अत्यंत वर्जनीय बे, अने निरवद्य आहार यथोक्तरीते यथोक्त काले लेवो कल्पे बे. ते वर्जनीय अने ग्राह्य एवा बेहारनं पण साधुने ज्ञान होतुं जोइये, माटे ए पांचमा पिंनेषणा नामक अध्ययनमां तेज वात सूत्रकार कहे बे. पिंक एटले गुडादिक द्रव्ये करी तैयार करेला - ननो गोलो तेनी एषणा ते शुद्धि जेमां कही बे, ते अध्ययनने पिंडेषणा नामक अध्ययन कहे बे. एवा संबंधथी प्राप्त यएला ए पांचमा पिंषणा नामक अध्यय नना प्रथम सूत्रनो अर्थ कहियें. संपत्ते इति पूर्वोक्त साधु धर्मकायना रक्षण माटे (रिककामि के० ) निक्षाकाले एटले केवलजाषित जे निदानो समय ते ( संपत्ते के० ) संप्राप्ते एटले स्वाध्यायकरणादिकथी रूमी रीते प्राप्त यये बते. अहीं एवीरी सिद्धांतमां कयुं बे. जे, साधु पहेले पढोरे सझाय करे, बीजे पहोरे ध्यान धरे, श्रीजे पहोरे जांगोपकरण पकिलेहीने नगर निर्धूम धए बते पाणी लावनारी स्त्री पाठी गए गते, अन्नना दाणा प्रमुख खावाने अर्थे काकादिक नीबारे आवे बते, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy