________________
दशवैकालिके चतुर्थाध्ययनम् ।
२३ए शीघ्रं गबन्ति अमरनवनानि देव विमानानि । ते के इत्याह । येषां प्रियं तपः संयमः शान्तिः ब्रह्मचर्यं च ॥॥
(दीपिका.) इति पूर्वप्रकारेण एतां षड्जीवनिकायिकामधिकृताध्ययनप्रतिपादितार्थरूपां न विराधयेत् इति योगः। क इत्याह । सम्यग्दृष्टिर्जीवः सूत्रश्रद्धावान् । किंनूतः । सदा यतः सर्वकालं यतनापरः। किमित्याह । उर्लनं लब्ध्वा श्रामण्यं साधुत्वं षड्जीवनिकायसंरक्षणेकरूपं कर्मणा मनोवाकाय क्रियया प्रमादेन न विराधयेत् । अप्रमत्तस्य तु यद्यपि कथंचित् अव्य विराधना स्यात् तथापि असौ न विराधकः। एतेन “॥ जले जीवाः स्थले जीवा, श्राकाशे जीवमालिनि ॥ जीवमालाकुले लोके, कथं निकुरहिंसकः ॥” इत्येतत् प्रत्युक्तम् । तथा सूक्ष्मजीवानां विराधनाया अन्नावाच्च । ब्रवीमीति पूर्ववत् ॥ शए॥ इति श्रीसमयसुन्दरोपाध्यायविरचितायां दशवैकालिकवृत्तौ षड्जीवनिकाध्ययनम्॥४॥
(टीका.) महार्था षड्जीवनिकायिकेति विधिनोपसंहरन्नाह । श्चेयमित्यादि।त्येतां षड्जीवनिकायिकामधिकृताध्ययनप्रतिपादितार्थरूपां न विराधयेदितियोगः।सम्यग्दृष्टि वस्तत्त्वश्रझावान् सदा यतः सर्वकालं प्रयत्नपरः सन् । किमित्याह । पुर्खन्नं लब्ध्वाश्रामण्यं मुष्प्रापं प्राप्य श्रमणजावं षड्जीवनिकायसंरक्षणैकरूपं कर्मणा मनोवाकायक्रियया प्रमादेन न विराधयेन्न खएमयेत् । अप्रमत्तस्य तु अव्य विराधना यद्यपि कथंचिद् नवति। तथाप्यसाव विराधनैवेत्यर्थः । एतेन ॥ जलेजीवाः स्थले जीवा, श्राकाशे जीवमालिनि ॥जीवमालाकुले लोके, कथं निझुरहिंसकः ॥१॥' इत्येतत्प्रत्युक्तम् । तथासूक्ष्माणां विराधनाजावाच्च । ब्रवीमीति पूर्ववत् । अधिकृताध्ययनपर्यायशब्दप्रतिपादनायाह नियुक्तिकारः॥जीवाजीवानिगमो, आयारो चेव धम्मपन्नत्ती॥तत्तो चरित्तधम्मो, चरणे धम्मे अएगठाए॥व्याख्या ॥जीवाजीवानिगमः सम्यग्जीवाजीवानिगमहेतुत्वात् । एवमाचारश्चैवाचारोपदेशत्वात् । धर्मप्राप्तिर्यथावस्थितधर्मप्रज्ञापनात्। ततश्चारित्रधर्मस्तन्निमित्तत्वात् । चरणं चरणविषयत्वात् । धर्मश्च श्रुतधर्मस्तत्सारनूतत्वात् । एकार्थका एते शब्दा इति गाथार्थः । अन्ये विदं गाथासूत्रमनन्तरोदितसूत्रस्याधो व्याख्यानयन्ति। तत्राप्यविरुकमेव । उक्तोऽनुगमः। सांप्रतं नयास्ते च पूर्ववदेव । व्याख्यातं षड्जीवनिकाध्ययनम् ॥ २७ ॥
इति श्रीहरिजप्रसूरिकृतौ दशवैकालिकटीकायां चतुर्थाध्ययनम् ॥ ४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org