SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ २३४ दशवैकालिके चतुर्थाध्ययनम् । तवोगुणपदाणस्स, उज्जुम खंतिसंजमरयस्स ॥ परीसरे जिवंतस्स, सुलदा सुगर तारिसगस्स ॥२७॥ (अवचूरिः) धर्मफलं यस्य सुखनं तमाह । षष्ठाष्टमादितपोगुणप्रधानस्य मार्गप्रवृत्तबुझेः दान्तिप्रधानसंयमरतस्य परीषहान् जयतोऽनिजवतः सुलजा सुगतिस्ता. दृशस्य नगवदाज्ञाकारिणः ॥२७॥ (अर्थ.) हवे, पूर्वोक्त सुगति जेने सुलन थाय ते कहे . ( तवोगुणपहाणस्स के ) तपोगुणप्रधानस्य एटले बह, अहम इत्यादि तपोगुणेकरी प्रधान, तथा ( उङ्गुमश् के०) जुमतेः एटले जेनी मति मोदमार्गने विषे एवा तथा( खंतिसंजमरयस्स के०) दांतिसंयमरतस्य एटले जेमां क्षमा प्रधान बे, एवा सत्तर प्रका. रना संयमने धारण करनार, तथा ( परीसहे जिणंतस्स के०) परीषहान् जयतः एटले दुधातृषादिक परीषहने जीतनार एवा (तारिसगस्स के०) तादृशस्य एटले एवीरीते जगवंतनी आज्ञा पालन करनार एवा पुरुषने (सुगर के०) सुगतिः एटले मोक्षरूप सुगति ( सुलहा के०) सुलना एटले सुखथी मले एवी बे. ॥२७॥ (दीपिका.) अथ धर्मफलस्य सुलनतामाद । तादृशस्य नगवत आज्ञाकारिणः सुगतिः सिकिः सुलना सुप्रापा नवति । किं विधस्य तादृशस्य । तपोगुणप्रधानस्य षष्ठाष्टमादितपोगुणवतः । पुनः किंनूतस्य तादृशस्य । जुमतेः मोक्षमार्गप्रवृत्तबुकेः । पुनः किंनूतस्य । दान्तिसंयमरतस्य । दान्तिप्रधानस्य संयमस्य सेविन इत्यर्थः । पुनः किंनूतस्य । परिषहान् हुत्पिपासादीन् जयतः परानवतः ॥२७॥ (टीका.) श्दानी मिदं धर्मफलं यस्य सुलनं तमाह । तवोगुणेत्यादि । तपोगुणप्रधानस्य षष्टाष्टमादितपोधनवत झजुमतेर्मार्गप्रवृत्तबुझेः कान्तिसंयमरतस्य दान्तिप्रधानसंयमोपसे विन इत्यर्थः । परीषहान् हुत्पिपासादीन् जयतोऽनिवतः सुलना सुगतिरुक्तलक्षणा तादृशस्य जगवदाज्ञाकारिण इति गाथार्थः ॥ २७ ॥ पला वि ते पयाया, खिप्पं गति अमरनवणाई॥ जेसि पिन तवो सं- जमो अ खंती अ बंनचेरं च ॥२॥ इच्चेअंबज्जीवणिअं, सम्मदिही सया जए॥ उल्लई लदित्तु सामन्नं, कम्मुणा न विरादिज्जासि तिबेमि॥२॥ चनबं बजीवणिआ णामतयणं सम्मत्तं ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy