________________
२२४ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा.
( अवचूरिः ) सर्वजूतेषु श्रात्मजूतः सर्वभूतात्मजूतो य आत्मवत्सर्वभूतानि पश्यति सम्यक् वीतरागोक्तेन विधिना पृथ्व्यादीनि नूतानि पश्यतः, पिहिताश्रवस्य, दान्तस्येन्डियनोन्डियदमनेन पापं कर्म न बध्यते । पापकर्मबन्धो न जवतीत्यर्थः ॥ ए॥ __(अर्थ.) हवे उपदेश कहे . ( सबनूयप्पनूअस्स के०) सर्वनूतात्मनूतस्य, स. वनूत ते सर्व प्राणीने आत्मनूत एटले पोताना आत्मानी परे समजनारा एवा तथा ( सम्मं नूयाइं पास के०) सम्यक् नूतानि पश्यतः, नूतानि एटले सर्व जीवोने सम्यक् एटले वीतरागे कह्या प्रमाणे रूडीरीतें पश्यतः एटले जोनारा एवा (पिहियासवस्स के०) पिहिताश्रवस्य एटले प्राणातिपातादिक आश्रवहार जेणे रोक्यां बे,एवा अने (दंतस्स के ) दांतस्य एटले जेणे इंडियदमन कांबे, एवा साधुने (पावं कम्मं के०) पापं कर्म एटले ज्ञानावरणीयादि पापकर्म (न बंध के०) न बध्नाति बंधातुं नथी ॥ए॥
(दीपिका.) किंच एवं विधस्य साधोः पापं कर्म न बध्यते। तस्य साधोः पापकर्मबन्धो न नवतीत्यर्थः। किं साधोः । सर्वन्नूतेषु आत्मन्नूतो य आत्मवत्सर्वनूतानि पश्यति । तस्य किं कुर्वतः साधोः । सम्यग्वीतरागकथितेन विधिना नूतानि पृथ्व्यादीनि पश्यतः। पुनः किंग साधोः। पिहितो निरुतः स्थगित आश्रवः प्राणातिपातादिरूपो येन स तस्य । पुनः किंनूतस्य साधोः । दान्तस्य दमितेन्द्रियनोन्डियव्यापारस्य । एवं सति किं नवति । सर्वनूतदयावतः पापकर्मबन्धो न भवति ॥ ए॥
(टीका.) किंच सबनूय इत्यादि। सर्वत्रूतेष्वात्मजूतः सर्वात्मजूतो। य अत्मवत् सर्वनूतानि पश्यतीत्यर्थः । तस्यैवं सम्यग्वीतरागोक्तेन विधिना नूतानि पृथिव्यादीनि पश्यतः सतः। पिहिताश्रवस्य स्थगितप्राणातिपाद्याश्रवस्य दान्तस्येन्जियनोन्द्रियदमेन पापं कर्म न बध्नाति, तस्य पापकर्म बन्धो न नवतीत्यर्थः॥ ए॥
पढमं नाणं त दया, एवं चिह सवसंजए॥
अन्नाणी किं काही, किंवा नादी अपावगं ॥१०॥ (अवचूरिः ) एवं सति दयायामेव यतितव्यं अलं ज्ञानान्यासेनापीति मा जूदव्युत्पन्न विनेयमतिविन्रम इति तदपोहायाह । प्रथममादौ शानं ततो दया एवमनेन प्रकारेण झानपूर्वक क्रियाप्रतिपत्तिरूपेण तिष्ठत्यास्ते सर्वसंयतः । श्रज्ञानी किं करिष्यति । सर्वत्रान्धतुल्यत्वात् प्रवृत्ति निमित्तानावात् वा किं वा ज्ञास्यात
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org