________________
दशवेकालिके चतुर्थाध्ययनम् ।
२२५
बेकं निपुणं हितं कालोचितं पापकमितो विपरीतं तत्करणं जावतोऽकरणमेव । तो ज्ञानान्यासः कार्यः ॥ १० ॥
( .) पूर्वोक्त उपदेशथी कोइ एम समजे के, सर्व प्राणिमात्र उपर दया राखनार जे पुरुष, तेने पापकर्मनो बंध थतो नथी, माटे सर्वप्रकारे प्रयत्न करीने दयाज पालवी, परंतु ज्ञाननो अभ्यास वगेरे कां करवानी जरूर नथी, एवा अज्ञानी शिष्यने मोह न थवो जोइयें, माटे कहे बे. पढमं ति ( पढमं के० ) प्रथमं एटले प्रथम ( नाणं के० ) ज्ञानं एटले जीवाजीवा दिकनुं ज्ञान संपादन करे, ( त के० ) ततः एटले जीवाजीवादिज्ञान थया पढी ( दया के० ) दया एटले संयमरूप दया षड्जीव निकायने विषे कराय. या प्रकारथी ज्ञानपूर्वक दया सिद्ध थाय बे. ( एवं ho) पूर्वोक्त ज्ञानपूर्वक दया पालवाथी ते साधु ( सवसंजए के० ) सर्वसंयतः एटले सर्व प्रकारे संयत थाय बे. वली एथी विपरीत जे पुरुष ( अन्नाणी के० ) अज्ञानी एटले जीवाजीवादिज्ञानरहित होय बे, ते ( किं काही के० ) किं करिष्यति एटले शुं करशे ? केमके, ज्ञान नहीं होवाथी ते धसमान बे, माटे ते अज्ञानी har कर्मने विषे प्रवृत्त यतुं, तथा केवा कर्मथी निवर्तयुं, ते कांइ जाणेज नहीं. वली यद्यपि ते पुरुष कां कर्म करवा प्रवृत्त थाय, तोपण ते ( सेयपावगं के० ) श्रेयःपापकं एटले पुण्याने पापने (किंवा नाही के० ) किंवा ज्ञास्यति एटले शुं जाएशे ? कांइज नहीं ॥ १० ॥
( दीपिका . ) शिष्यः प्राह । इत्यनेन किमागतं सर्वप्रकारेण दयायामेव यतितव्यं किं प्रयोजनं ज्ञानाभ्यासेन । गुरुराह मा एवं चमं कुरु । यतः प्रथममादौ ज्ञानं जीवस्वरूपरक्षणस्य उपायफल विषयं ततस्तथाविधज्ञानात्पश्चात् दया संयमः एवमनेन प्रकारेण ज्ञानपूर्वक दयाप्रतिपत्तिरूपेण तिष्ठत्यास्ते सर्वसंयतः सर्वोऽपि साधुवर्गः । परं यः पुनरज्ञानी ज्ञानरहितः स किं करिष्यति । सर्वत्रान्धतुल्यत्वात् प्रवृत्तिनिमित्तस्याजावात् । किं वा कुर्वन् ज्ञास्यति बेकं निपुणं हितं कालस्य उचितं पापकं वा बेकाद्विपरीतम् । तत्करणं जावतोऽकरणमेव समस्त निमित्तानामजावात् अन्धप्रदी तपलायनघुणाक्षरवत् । अत एव अन्यत्राप्युक्तम् ॥ गीठो अ विहारो, बीर्ड गीमी सिउँ नणि ॥ इत्तो ताविहारो, नापुन्नार्ड जिवरेहिं ॥ १ ॥ यतो ज्ञानाज्यासः कार्य एव ॥ १० ॥
( टीका. ) एवं सति सर्वभूतदयावतः पापकर्मबन्धो न जवतीति सर्वात्मना दयायामेव यतितव्यम् । अलं ज्ञानान्यासेनापीति मा नूदव्युत्पन्न विनेयमति विचम इति तदपोहायाह । पढमं पाणमित्यादि । प्रथममादौ ज्ञानं जीवस्वरूप संरक्षणोपा
२९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org