________________
दशवैकालिके प्रथमाध्ययनम् ।
१७
1
तत्र विविक्तचर्यैकान्तचर्या द्रव्यक्षेत्रकालनावेष्वसंबद्धता । उपलक्षणं चैषा नियतचर्यादीनामिति । असीदनगुणातिरेकः फलं यस्याः सा तथा विधेति गाथार्थः । दसका लिअस एसो, पिंटो वन्नि समासेणं ॥ एत्तो एक्केकं पुण, अजय कित्त इस्सामि ॥ २५ ॥ व्याख्या ॥ दशका लिकस्य प्रानिरूपितशब्दार्थस्यैषोऽनन्तरोदितः पिएकार्थः सामान्यार्थो वर्णितः प्रतिपादितः समासेन संक्षेपेण । श्रत ऊर्ध्वं पुनरेकैकमध्ययनं कीर्तयिष्यामि प्रतिपादयिष्यामीति । पुनः शब्दस्य व्यवहित उपन्यास इति गाथार्थः । तत्र प्रथमाध्ययनं द्रुमपुष्पिका । तस्य च चत्वार्यनुयोगद्वारा णि जवन्ति । तद्यथा, उपक्रमो निदेषोऽनुगमो नयः । एषां चतुर्णामप्यनुयोगद्वाराणामध्ययनादावुपन्यासः । तत्रेयं च क्रमोपन्यासप्रयोजनमावश्यक विशेष विवरणादवसेयं स्वरूपं च प्रायश इति । प्रकृताध्ययनस्य च शास्त्री योपक्रमे आनुपूर्व्यादिनेदेषु खबुद्ध्यवतारः कार्यः । श्रर्थाधिकारश्च वक्तव्यः । तथाचाद निर्युक्तिकारः ॥ पढमनयणं डुमपु-फियं ति चत्तारि तस्स दाराई ॥ वन्नेवकमाई, धम्मपसंसाइ अहिगारो ॥ २६ ॥ व्याख्या ॥ प्रथमाध्ययनं डुमपुष्पकेति । अस्य नाम निष्पन्न निदेपावसर एव शब्दार्थं वक्ष्यामः । चत्वारि तस्य द्वाराण्यनुयोगद्वाराणि । किम् । वर्णयित्वोपक्रमादीनीति । किम् । धर्मप्रशंसयाधिकारो वाच्य इति गायार्थः । तत्र निक्षेपः । स च त्रिविधस्तद्यथा, उघनिष्पन्नो नाम निष्पन्नः सूत्रालापक निष्पन्नश्चेति । तत्रौघः सामान्यं श्रुता निधानम् । तथाचाद निर्युक्तिका - रः ॥ हो जं सामन्नं, सुखा जिहाणं च विदं तं च ॥ श्रयणं अशी णं, श्रयनवणा य पत्ते ॥२७॥व्याख्या॥ श्रोघो यत्सामान्यं श्रुता निधानं श्रुतनाम चतुर्विधम् । तच्च कथम् । अध्ययनमक्षीणमायः क्षपणा च । इदं च प्रत्येकं पृथक्पृथक्। किम् ॥ नामाश्चजनेयं, वन्नेऊणं सुश्राणुसारेणं ॥ डुमपुप्फा याद्यं, चउसुं पि कमेण जावेसु ॥ २८ ॥ व्याख्या ॥ नामादिचतुर्भेदं वर्णयित्वा । तद्यथा । नामाध्ययनं स्थापनाध्ययनं द्रव्याध्ययनं जावाध्ययनं चेत्येवमकी णादीनामपि न्यासः कर्तव्यः। श्रुतानुसारेणानुयोगद्वाराख्यसूत्रानुसारेण । किम् । डुमपुष्पिका थायोज्या प्रकृताध्ययनं संबन्धनीयम् । चतुर्ष्वप्यध्ययनादिषु क्रमेण जावे - ष्विति गायार्थः । सांप्रतं जावाध्ययनादिशब्दार्थं प्रतिपादयन्नाह ॥ अप्पस्सायणं, कम्माणं श्रवच जवचित्राणं ॥ श्रणुवच ा नवाणं, तम्हा श्रयण मिछंति ॥ २ ॥ श्रहिगम्मंति अवा, इमे अहिगंच नयण मिष्ठंति ॥ श्रहिगं च साहु गवई, 'तम्हा अणमिति ॥ ३० ॥ जह दीवा दीवसयं, पइप्पई सो का दिप्पई दीवो ॥ दीवसमा यरिया, दिप्पंति परं च दीवंति ॥ ३१ ॥ नाणस्स दंसणस्स वि, चरणस्स य जेण श्रागमो होई ॥ सो होइ नाव आर्ट, आर्ट लाहो ति निद्दियो ॥ ३२ ॥ - विहं कम्मरयं, पोराणं जं खवेश जोगेहिं ॥ एवं जावनयणं, नेवं श्रणुपुर्वी ए ॥ ३३ ॥
३
Jain Education International
For Private Personal Use Only
www.jainelibrary.org