________________
दशवैकालिके चतुर्थाध्ययनम् ।
११
0
( जयं के० ) यतं एटले ईर्यासमिति विना अर्थात् अजयणाए ( चरमाणो अ के० ) चरंश्च एटले चालतो थको (पाणनूयाई के० ) प्राणिभूतानि, प्राणि ते बेरिंडि - यादिक तथा भूत ते एकेंद्रियादिक जीव ते प्रत्ये ( हिंसइ के० ) हिनस्ति एटले हणे बे. तेने दणवाथी ( पावयं कम्मं के० ) पापकं कर्म एटले ज्ञानावरणीया दिक पाप कर्म ( बंधई के० ) बध्नाति एटले बांधे बे. ( से के० ) तस्य एटले ते अजयाए चालता साधुने (तं के०) तत् एटले ते पापकर्म ( ककुत्र्यंफलं के० ) कटुकफलं एटले कडवा फलने यापनार एवं ( होइ के० ) जवति एटले थाय बे. ॥ १ ॥
( दीपिका.) सांप्रतमुपदेशमाह। श्रयतं चरन् यत्नं विना गछन् ईर्यासमितिमुल्लङ्घय । किमित्याह । प्राणिभूतानि हिनस्ति, प्राणिनो द्वीन्द्रियादयः भूतानि एकेन्द्रियास्तानि हिनस्ति प्रमादेन अनाजोगेन च व्यापादयति । तानि हिंसन् बध्नाति पापकं कर्म अकुशल परिणामादादत्ते क्लिष्टं ज्ञानावरणीयादि । तत्पापकर्म से तस्य प्रयत्नचारिणो वति कटुकफलमशुभफलं जवति । मोहादिहेतुत्वेन विपाकदारुणमित्यर्थः ॥ १ ॥
( टीका. ) सांप्रतमुपदेशाख्यः पञ्चम उच्यते । श्रजयमित्यादि । यतं चरन्नयतमनुपदेशेनासूत्राइया इति । क्रियाविशेषणमेतत् । चरन् गछन् । तुरेवकारार्थः ।
तमेव चरन् ईर्यासमितिमुल्लङ्घ्य न त्वन्यथा । किमित्याह । प्राणिभूतानि हिनस्ति । प्राणिनो द्वीन्द्रियादयः । नूतान्येकेन्द्रियास्तानि हिनस्ति । प्रमादानानोगाभ्यां व्यापादयतीति जावः । तानि च हिंसन् बध्नाति पापं कर्म कुशलपरिणामादादत्ते विष्टं ज्ञानावरणीयादि । तत् से जवति कटुकफलम् । तत् पापं कर्म से तस्यायतचारिणो नवति कटुकफल मित्यनुखारोऽलाक्षणिकः । अशुभफलं जवति मोहादिहेतुतया विपाकदारुण मित्यर्थः ॥ १ ॥
अजयं चिह्नमाणो अ, पाणनूयाई हिंसा ॥ बंधई पावयं कम्मं तं से होइ कमुच्फलं ॥२॥
( श्रवचूरिः ) श्रयतं तिष्ठन्नूर्ध्वस्थानेनासमाहितो हस्तपादादि विक्षिपन् शेषं पूर्ववत् ॥ २ ॥
( अर्थ. ) तेमज ( जयं चिमाणो के० ) अयतं तिष्ठश्च एटले अजयणाए जो रेहतो थको हाथ पग यादिक पसारी जे साधु (पाणनूयाई के० ) प्राणिभूतानि एटले एकेंद्रियादिक तथा बेंद्रियादिक जीवप्रत्ये ( हिंसाइ ho ) हिनस्ति एटले हणे बे. ते ( पावयं कम्मं के० ) पापकं कर्म एटले ज्ञा
Jain Education International
For Private Personal Use Only
www.jainelibrary.org