SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ २१० राय धनपतसिंघ बहादुरका जैनागमसंग्रह नाग तेतालीस (४३)- मा. (दीपिका) कीटं वा द्वीन्द्रियं पतङ्गं वा कुन्थुं वा त्रीन्द्रियं पिपीलिकां वा । किमित्याह । हस्ते वा पादे वा, बाहौ वा, ऊरुणि वा, उदरे वा, शिरसि वा, वस्त्रे वा, पात्रे वा, कम्बलके वा, पादप्रोञ्बन के वा, रजोहरणे वा, गोछे वा, उदके मात्रके स्थ लेवा, दवा, पीठके वा, फलके वा, शय्यायां वा, संस्तारके वा, अन्यतरस्मिन् वा तथाप्रकारे साधु क्रियाया उपयोगिनि उपकरणजाते तेषु स्थानेषु कीटादिरूपं सं कथंचित् पतितं सन्तं संयत एव सत्प्रयलेन वा प्रत्युपेक्ष्य प्रत्युपेक्ष्य पौनःपुन्येन सम्यक् प्रमृज्य प्रमृज्य पौनःपुन्येन । सम्यक् किमित्याह । एकान्ते यत्र स्थाने तस्य कीटादेः उपघातो न जवति तत्र अपनयेत् परित्यजेत् । परं नैनं संघातमापादयेत् नैनं सं संघातं परस्परगात्रसंस्पर्शपी डारूपमापादयेत् प्रापयेत् । अनेन क परितापनादिप्रतिषेध उक्तो ज्ञातव्यः । एकस्य करणस्य ग्रहणेन अन्यकारणानुमत्योरपि प्रतिषेधः ॥ ६॥ ( टीका. ) से रिकू वा इत्यादि यावजागरमाणे वत्ति पूर्ववत् । से कीमं वा इत्यादि । तद्यथा कीटं वा पतङ्गं वा कुन्थुं वा पिपीलिकां वा । किमित्याह । हस्ते वा पादे वा बाहौ वा ऊरुणि वा उदरे वा वस्त्रे वा रजोहरणे वा गुठे वा उन्दके वा दमके वापीठे वा फलके वा शय्यायां वा संस्तारके वा अन्यतरस्मिन् वा तथाप्रकारे साधुक्रियोपयोगिनि उपकरणजाते कीटादिरूपं त्रसं कथंचिदापतितं संयत एव सत्प्रयनेन वा प्रत्युपेक्ष्य प्रत्युपेक्ष्य पौनःपुन्येन सम्यक् प्रमृज्य प्रमृज्य पौनःपुन्येनैव । सम्यकिमित्याह । एकान्ते त्रसानुपघातकस्थाने पनयेत्परित्यजेत् । नैनं त्रसं संघातमापादयेन्नैनं सं संघातं परस्पर गात्रसंस्पर्शपी डारूपमापादयेत् प्रापयेत् । अनेन परितापना - दिप्रतिषेध उक्तो वेदितव्यः । एकग्रहणे तातीयग्रहणादन्य कारणानुमतिप्रतिषेधश्च । शेषमत्र प्रकटार्थमेव नवरमुन्दकं स्थफिलं शय्या संस्तारिकी वसतिर्वा । इत्युक्ता यतना । गतश्चतुर्थोऽधिकारः ॥ ६ ॥ T जयं चरमाणो, पाणजयाई हिंसइ ॥ बंधई पावयं कम्मं तं से दो कांफलं ॥ १ ॥ ( अवचूरिः ) उक्ता यतना । संप्रत्युपदेशमाह। ईर्यामुल्लङ्घय चरन् । तुरेवार्थे । अ'यतमेव । प्राणिनो द्वीन्द्रियादयः । नूतान्ये केन्द्रियास्तानि हिनस्ति । हिंसन् बध्नाति पापं कर्म । तत्से तस्य जवति कटुकफलं विपाकदारुणमनुखारोऽलाक्षणिकः ॥ १ ॥ ( अर्थ. ) एवी रीतें षट्राय जीवनी दया पालवानी कही. पण ते दया ईर्यासमिति शोधतां होय बे, माटे हवे साधुए जयणाए चालकुं, एम कहे बे. जयं ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy