________________
१२० राय धनपतसिंघ बहादुरका जैनागमसंग्रह नाग तेतालीस (४३) - मा
नावरणीयादि पापकर्मने ( बंधई के० ) बन्नाति एटले बांधे बे. ( से के० ) तस्य एटले ते साधुने ( तं के० ) तत् एटले ते पापकर्म ( ककुयंफलं के० ) कटुकफलं एटले कडवा फलने यापनारुं ( होइ के० ) जवति एटले थाय बे ॥ २ ॥
यतं तिष्ठन् ऊर्ध्वस्थानेन असमंजसं हस्तपादादिकं विक्षिपन् ॥२॥ एवमयतं तिष्ठन्नूर्ध्वस्थानेनासमाहितो हस्तपादादि विक्षिपन् शेषं
(दीपिका) एवं ( टीका. ) पूर्ववत् ॥ २ ॥
जयं समाणो, पाणनूयाई हिंसई ॥ बंधई पावयं कम्मं तं से होइ कमुखंफलं ॥ ३॥
( अवचूरिः ) श्रयतमासीनो निषणतया अनुपयुक्तः प्राकुञ्चनादिजावेन ॥ ३॥ ( अर्थ. ) तथा जे साधु ( अजयं समाणो के० ) श्रयतमासीनः एटले - जयure वेसतो थको हस्तपादादिकना आकुंचनादिके करी ( पाणनूयाइ के० ) प्राणिभूतानि एटले एकेंद्रियादिक तथा बेंद्रियादिक जीव प्रत्ये ( हिंसइ के० ) हिनस्ति एटले हणे बे. ते साधु ( पावयं कम्मं के० ) पापकं कर्म एटले ज्ञानावर
यादि पाप कर्म प्रत्ये ( बंधई के० ) बध्नाति एटले बांधे बे. ( से के० ) तस्य एटले ते साधुने ( तं के० ) तत् एटले ते पापकर्म (कमुफलं के० ) कटुकफलं एटले कमवा फलने श्रापनारुं एवं ( होइ के० ) जवति एटले थाय छे. ॥ ३ ॥
( दीपिका. ) एवमयतमासीनो निषणतया अनुपयुक्तः सन् श्राकुञ्चनादिजावेन शेषं पूर्ववत् ॥ ३ ॥
( टीका.) एवमयतमासीनो निषणतया अनुपयुक्त श्राकुञ्चनादिनावेन शेषं पूर्ववत्॥३॥ जयं सयमाणो, पाणनूयाई हिंसइ ॥
बंधई पावयं कम्मं तं से होइ कमुच्फलं ॥ ४ ॥
यतं स्वपन्न समाहितो दिवा प्रकामशय्यादिना शेषं पूर्ववत् ॥ ४ ॥
(अवचूरिः )
( अर्थ. ) वली ते साधु ( जयं सयमाणो के० ) अयतं स्वपंश्च एटले अजयपाए शयन करतो को ( पाणजूयाई के० ) प्राणिनूतानि एटले एकें प्रियादिक तथा प्रियादिक जीव प्रत्ये ( हिंसइ के० ) हिनस्ति एटले हणे बे. तेथी ते पुरुष (पावयं कम्मं के० ) पापकं कर्म एटले ज्ञानावरणीयादि पापकर्म प्रत्ये ( बंधई के० ) बनाति एटले बांधे बे. ( से के० ) तस्य एटले ते साधुने ( तं के० ) तत् एटले ते
Jain Education International
For Private Personal Use Only
www.jainelibrary.org