SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ १२० राय धनपतसिंघ बहादुरका जैनागमसंग्रह नाग तेतालीस (४३) - मा नावरणीयादि पापकर्मने ( बंधई के० ) बन्नाति एटले बांधे बे. ( से के० ) तस्य एटले ते साधुने ( तं के० ) तत् एटले ते पापकर्म ( ककुयंफलं के० ) कटुकफलं एटले कडवा फलने यापनारुं ( होइ के० ) जवति एटले थाय बे ॥ २ ॥ यतं तिष्ठन् ऊर्ध्वस्थानेन असमंजसं हस्तपादादिकं विक्षिपन् ॥२॥ एवमयतं तिष्ठन्नूर्ध्वस्थानेनासमाहितो हस्तपादादि विक्षिपन् शेषं (दीपिका) एवं ( टीका. ) पूर्ववत् ॥ २ ॥ जयं समाणो, पाणनूयाई हिंसई ॥ बंधई पावयं कम्मं तं से होइ कमुखंफलं ॥ ३॥ ( अवचूरिः ) श्रयतमासीनो निषणतया अनुपयुक्तः प्राकुञ्चनादिजावेन ॥ ३॥ ( अर्थ. ) तथा जे साधु ( अजयं समाणो के० ) श्रयतमासीनः एटले - जयure वेसतो थको हस्तपादादिकना आकुंचनादिके करी ( पाणनूयाइ के० ) प्राणिभूतानि एटले एकेंद्रियादिक तथा बेंद्रियादिक जीव प्रत्ये ( हिंसइ के० ) हिनस्ति एटले हणे बे. ते साधु ( पावयं कम्मं के० ) पापकं कर्म एटले ज्ञानावर यादि पाप कर्म प्रत्ये ( बंधई के० ) बध्नाति एटले बांधे बे. ( से के० ) तस्य एटले ते साधुने ( तं के० ) तत् एटले ते पापकर्म (कमुफलं के० ) कटुकफलं एटले कमवा फलने श्रापनारुं एवं ( होइ के० ) जवति एटले थाय छे. ॥ ३ ॥ ( दीपिका. ) एवमयतमासीनो निषणतया अनुपयुक्तः सन् श्राकुञ्चनादिजावेन शेषं पूर्ववत् ॥ ३ ॥ ( टीका.) एवमयतमासीनो निषणतया अनुपयुक्त श्राकुञ्चनादिनावेन शेषं पूर्ववत्॥३॥ जयं सयमाणो, पाणनूयाई हिंसइ ॥ बंधई पावयं कम्मं तं से होइ कमुच्फलं ॥ ४ ॥ यतं स्वपन्न समाहितो दिवा प्रकामशय्यादिना शेषं पूर्ववत् ॥ ४ ॥ (अवचूरिः ) ( अर्थ. ) वली ते साधु ( जयं सयमाणो के० ) अयतं स्वपंश्च एटले अजयपाए शयन करतो को ( पाणजूयाई के० ) प्राणिनूतानि एटले एकें प्रियादिक तथा प्रियादिक जीव प्रत्ये ( हिंसइ के० ) हिनस्ति एटले हणे बे. तेथी ते पुरुष (पावयं कम्मं के० ) पापकं कर्म एटले ज्ञानावरणीयादि पापकर्म प्रत्ये ( बंधई के० ) बनाति एटले बांधे बे. ( से के० ) तस्य एटले ते साधुने ( तं के० ) तत् एटले ते Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy