SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके चतुर्थाध्ययनम् । १३ येत् एटले वीजावे नहीं. तथा ( अन्नं के०) अन्यं एटले बीजो माणस पोते (फुमंतं वा के०) फूत्कुर्वतं वा एटले फूंकतो होय तो ते प्रत्ये, अथवा (वीयंतं वा के०) वीजयन्तं वा एटले वींजतो होय तो ते प्रत्ये, (न समणुजाणामि के) न समनुजानामि एटले अनुमोदना आपुं नहीं. 'जावजीवाए' इत्यादिकनो अर्थ पूर्ववत् जाणवो. ॥४॥ (दीपिका.) सेनिस्कू इत्यादि व्याख्या पूर्ववत्। पुनः सितेन वाचामरेण, विधुवनेन वा व्यजनेन, तालवृन्तेन वा तेनैव मध्यग्रहण बिजेण छिपुटेन, पत्रेण वा पद्मिनीपत्रादिना, पत्रजङ्गेन तस्यैकदेशेन, शाखया वा वृदडालया, शाखानङ्गेन वा शाखादेशेन, पिहुणेण वा मयूरादिपिछेन, पिहुणहरेण वा मयूरादिपिछसमूहेन, चैलेन वा व. स्त्रेण, चैलकर्णेन वा वस्त्रैकदेशेन, हस्तेन वा करेण, मुखेन वा वदनेन । एनिः कृत्वा किमित्याह ।आत्मनो वा कायं वदेहमित्यर्थः । बाह्यं वा पुजलमुष्णोदकादि । एतकिमित्याह । न फुमिका न स्वयं फूत्कुर्यात् मुखेन धमनं न कुर्यात् । न वीजा न वी. जयेत् चामरादिना। तथा अन्यमन्येन वा न फूत्कारयेत्। न वीजयेत् । तथा अन्यं खत एव फूत्कुर्वन्तं व्यजन्तं वा न समनुजानीयादिति पूर्ववत् ॥ ४ ॥ (टीका.) से निकू वा इत्यादि जाव जागरमाणे वत्ति पूर्ववदेव । से सीएण वेत्यादि । तद्यथा सितेन वा विधुवनेन वा तालवृन्तेन वा पत्रेण वा शाखया वा शाखानङ्गेन वा पेहुणेन वा पेहुणहस्तेन वा चेलेन वा चेलकर्णेन वा हस्तेन वा मुखेन वा । इह सितं चामरम् । विधुवनं व्यजनम् । तालवृन्तं तदेव मध्यग्रहण विजम् । पत्रं पद्मिनीपत्रादि । शाखा वृदाडालम् । शाखानङ्गस्तदेकदेशः। पेहुणं मयूरादिपिछम्। पेहुणहस्तस्तत्समूहः । चेलं वस्त्रम् । चेलकणेस्तदेकदेशः। हस्तमुखे प्रतीते । एनिः किमित्याह । आत्मनो वा कायं वदेहमित्यर्थः । बाह्यं वा पुजलमुष्णोदनादि। एतत् किमित्याह । न फुमेधा इत्यादि । न फूत्कुर्यात् न व्यजेत् । तत्र फूत्करणं मुखेन धमनम् । व्यजनं चमरादिना वायुकरणम् । एतत्स्वयं न कुर्यात् । तथान्यमन्येन वा न फूत्कारयेन्न व्याजयेत्तथान्यं खत एव फूत्कुर्वन्तं व्यजन्तं वा न समनुजानीयादित्यादि पूर्ववदेव ॥४॥ से निकू वा निस्कुणी वा संजयविरयपमिदयपञ्चकायपावकम्मे दिया वा रा वा एग वा परिसाग वा सुत्ते वा जागरमाणे वा। से बीएसु वा बीयपश्छेसु वा रूढेसु वा रूढपश्ठेसु वा जाएसु वा जायपश्छेसु वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy