SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ १२ राय धनपतसिंघ बहाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. कारणं न करेमि न कारवेमि करतं पि अन्नं न समणुजाणामि । तस्स नंते पमिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि॥४॥ (अवचूरिः) सितं चामरम् । विधुवनं व्यजनम् । तालवृन्तं तदेव मध्यग्रहणछि हिपुटम् । पत्रं पद्मिनीपत्रादि । शाखा वृदाशाखा शाखानङ्गस्तदेकदेशः। पेहुणं मयूरादिपिछम् । पेहुणहस्तस्तत्समूहः । चेलं वस्त्रम् । चेलकर्णस्तदेकदेशः । हस्तमुखे प्रतीते । एनिः किमित्याह । बाह्यं वा पुजलमुष्णोदकादि न फूत्कुर्यात् मुखेन । व्य. जेत् चामरादिना । तथान्यमन्येन वा न फूत्कारयेत् । न व्याजयेत् । तथान्यं फूत्कुर्वन्तं व्यजन्तं न समनुजानीयात् ॥४॥ (अर्थ.) हवे, वायुकायनी दया पालवी ते कहे . से इत्यादि से निकू' अहीथी मामीने 'जागरमाणे वा' ए सुधीनो अर्थ पूर्ववत् जाणवो. हवे, वायुकायना थारंजनो निषेध कहे . से इत्यादि (से के० ) तद्यथा एटले ते वायुकायनो निषेध कहे बे, ते एवी रीते-( सिएण वा के० ) सितेन वा एटले श्वेत चामरें करी, अथवा ( विहुयणेण के०) विधुवनेन वा एटले वालकादिकना वींजणें करी, अथवा (तालियंटेण वा के०) तालतेन वा एटले वांसना किंवा तालपत्रादिकने वीजणे करी, अथवा ( पत्तेण वा के० ) पत्रेण वा एटले कमल आदिकना पत्रं करी, अथवा (पत्तनंगेण वा के०) पत्रघ्नंगेन वा एटले केलिप्रमुखना पानडाना समुदायें करी, अथवा (साहाए वा के० ) शाखया वा एटले वृदनी डालेंकरी, अथवा (साहानंगेण वा के०) शाखानंगेन एटले वृदनी डालना समुदाये करी, अथवा ( पिहुणेण वा के०) पिहुणेन वा एटले मोर प्रमुखना पिछे करी, अथवा (पिहुणहरण वा के०) पिहुणहस्तेन वा एटले मोर पिबनी पूंजणीयें करी, अथवा (चेलेण वा के ) चैलेन वा एटले वस्त्रेकरी, अथवा (चेलकन्नेण वा के० ) चैलकर्णेन वा एटले वस्त्रने बेहडे करी, अथवा (हरेण वा के०) हस्तेन वा एटले हाथे करी, अथवा (मुहेण वा के०) मुखेन वा एटले मुखे करी, (अप्पणो वा कायं के) आत्मनो वा कायं एटले पोताना शरीरने अथवा (बाहिरं वा वि पुग्गलं के०) बाह्य वापि पुजलं एटले बाहिरनां जे उन्हें पाणी तथा दूध प्रमुख पुजल ते प्रत्ये (न फुमिजा के० )न फूत्कुर्यात् एटले मुखें करी फूंके नहीं. (न वीजा के०) न वीजयेत् एटले वींजे नहीं. तथा (अन्नं के०) अन्यं एटले बीजापासे ( न फुमाविजा के० ) न फूत्कारयेत् एटले फूत्कार करावे नहीं. (न वीयाविजा के० ) न वीज Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy