SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ १४ राय धनपतसिंघबदाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. हरिएसु वा दरियपश्छेसु वा बिन्नसु वा बिनपश्छेसु वा सचित्तेसु वा सचित्तकोलपमिनिस्सिएसु वा न गछेद्या न चिठेद्या न निसीश्या न तुअद्वेज्जा अन्नं न गलावेद्यान चिहावेद्यान निसीयावेया न तुअहाविजा। अन्नं गतं वा चितं वा निसीयंतं वा तुयतं वा न समणुजाणामि । तस्स नंते पमिकमामि निंदामि गरिदामि अप्पाणं वोसिरामि ॥५॥ (अवचूरिः) बीजेषु वा बीजप्रतिष्ठितेषु वा । रूढेषु वा रूढप्रतिष्ठितेषु वा इत्यादि । बीजं शाल्यादि । तत्प्रतिष्ठितं चाशनशयनादि गृह्यते । एवं सर्वत्र वे. दितव्यम् । रूढानि स्फुटितबीजानि जातानि स्तम्बीनूतानि।तत्प्रतिष्ठितेषु वा । हरितेषु दूर्वादिषु तत्प्रतिष्ठितेषु वा । बिन्नेषु कुगरादिना वृदात्तेषु पृथक्स्थापितेषु । तत्प्रतिष्ठितेषु शयनादिषु । आर्येषु अपरिणतेषु सच्चित्तेष्वंमकादिषु । कोलो घुणस्तप्रतिनिःसृतानि तपरिवर्तीनि दादीनि गृह्यन्ते । एतेषु किमित्याह । न स्वयं गछेत् । न तिष्ठेत् न निषीदेत् । न त्वग्वर्त्तयेत् । तत्र गमनमन्यतोऽन्यत्र । स्थानमेकत्रैव । निषीदनमुपवेशनम् । त्वग्वर्त्तनं सुप्तम् । एतत्वयं न कुर्यात् । तथान्यमेतेषु न गमयेत् । न निषीदयेत् न त्वग्वर्त्तयेत् ॥ ५॥ (अर्थ.) हवे, वनस्पतिकायनी दया पालवाविषे कहे . से इत्यादि.अहीथी “जागरमाणे वा” सूधीनो अर्थ पूर्ववत् जाणवो. हवे, वनस्पतिकायना आरंजनो निषेध क. से बीएसु इत्यादि. (से के०) तद्यथा एटले ते वनस्पतिकायनो निषेध एवीरीते कहे , ते जेम केः-बीजेसु वा एटले शाल्यादिवीजने विषे, अथवा (बीयपश्छेसु वा के०) बीजप्रतिष्ठेषु वा एटले ते शालिप्रमुख उपर नाखेला जक्षण शयन प्रमुखने विषे, अथवा ( रूढेसु वा के०) रूढेषु वा एटले केवल बीज फोडीने अंकुरित थयेला शाल्या दिकनेविषे अथवा (रूढपश्ठेसु वा के०) रूढप्रतिष्ठेषु वा एटले ते सचित्त धान्यांकुर उपर मूकेला नक्षण शयन प्रमुखने विषे, अथवा (जाएसु वा के०) जातेषु वा एटले जे उगीने पत्रादिकें करी युक्त थयां, एवां धान्यना खेतरने विषे, अथवा (जायपश्छेसु वा के० ) जातप्रतिष्ठेषु वा एटले पूर्वोक्तरीतना खेतरउपर लक्षण शयन प्रमुखने विषे, अथवा ( हरिएसु वा के० ) हरितेषु वा एटले दूर्वा दिकने वि. षे, अथवा ( हरियपश्छेसु वा के० ) हरितप्रतिष्ठेषु वा एटले दूर्वा दिकउपर नक्षण १ अत्र “ समनुजाणेज्जा" इति पाठान्तरं कचित् दृश्यते । परं बहुतरपुस्तकेषु “समणुजाणामि" इति पाठदर्शनात्स एवात्रादृतः । एवमेव “पढमे भंते महव्वए" इत्यस्मादारभ्य प्रस्तुतालापकं यावत् दशखालापकेष्वपि ज्ञेयम् । विशेषस्तु टीकायां द्रष्टव्यः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy