________________
२०४ राय धनपतसिंघ बहादुरका जैनागमसंग्रह नाग तेतालीस (४३) - मा. लिहिता के० ) न विलिखेत् एटले पूर्वोक्त पृथ्वीउपर काऊं लखनुं नहीं, तथा ( न घट्टिता के० ) न घट्टयेत् एटले एक स्थानकथी बीजे स्थानके नाखवुं नहीं, तथा ( न जिंदिद्या के० ) न भेदयेत् एटले सचित्त पृथ्वीने नेद, विदारण कर नहीं, तथा
अन्नं के० ) अन्यं एटले बीजा पासे ( नालिहाविद्या के० ) न आलेखयेत् एटले सचित्त पृथ्वीने थोकुं पण लखावुं नहीं, तथा बीजापासे सचित्त पृथ्वीने ( न वि - विहाविद्या के० ) घणुं लखावुं नहीं, अथवा बीजापासे सचित्त पृथ्वीने ( न घट्टाविद्या के० ) न घट्टयेत् एटले चलाव नहीं, अथवा सचित्त पृथ्वीने बीजापासे ( न जिंदा विद्या के० ) न जेदयेत् एटले नेद, विदारण कराववुं नहीं; तथा (अन्नं
वितं वा के० ) अन्यमाखितं वा एटले थोडी बिटी काढता बीजाप्रते, - थवा ( विहितं वा के० ) घणी लिटी काढतां प्रत्यें, अथवा ( घट्टतं वा के० ) संघट्टन करनार प्रते, अथवा ( जिंदंतं वा के० ) नेद, विदारण करनार प्रत्यें ( न स मणुजाणिका के० ) न समनुजानीयात् एटले अनुमोदन यापवुं नहीं. ए जावजीव इत्यादिनो अर्थ पूर्ववत् जाणवो पृथ्वीकायना यरंजनो निषेध कह्यो. ॥ १ ॥
( दीपिका. ) उक्तश्चारित्रधर्मः । स च यतनया स्यात् । यतो यतनार्थमाह । से इति निर्देशे । स योऽसौ महाव्रतयुक्तो निक्षुर्वा निक्षुकी वा श्ररम्नत्यागात् । धर्मकायपालनाय निक्षणशीलो निकुरेव निक्लुक्यपि । पुरुषोत्तमो धर्म इति निक्षुर्विशेष्यते । तद्विशेषणानिजिक्या अपि ज्ञेयानि । निक्कु विशेषणान्याह । संयत विरतप्रतितप्रत्याख्यातपापकर्मा । तत्र सामस्त्येन यतः संयतः सप्तदशप्रकारसंयमसहितः । पुनर्विविधमनेकप्रकारतया द्वादशविधे तपसि रतो विरतः । पुनः प्रतिहत प्रत्याख्यातपापकर्मा प्रतिहतं स्थितेर्द्धासात् ग्रन्थिभेदेन प्रत्याख्यातं हेत्वभावतः पुनर्वृद्धेरजावेन पापं पापकर्म ज्ञानावरणीयादि येन सः । ततः कर्मधारयः । स तथाविधो दिवा वा, रात्रौ वा, एकको वा, परिषतो वा । सुप्तो वा, जाग्रद्वा । रात्रौ सुप्तो, दिवा जाग्रत् । कारणिक एकः शेषकालं परिषगत इदं वक्ष्यमाणं न कुर्यात् । किं तदित्याह । पृथिवी लोष्टादिरहिता । नित्तिर्नदीतटी । शिला विशालः पाषाणः । लेष्टुः प्रसिद्धः । सद रजसा श्रारण्यपांशुलक्षणेन वर्तते यः स सरजस्कः । कः । कायो देहस्तम् | सरजस्कं बा व चोलपट्टकादि । एकग्रहणेन तजातीयग्रहणमिति न्यायात् पात्रादिपरिग्रहः । एतानि किमित्याह । हस्तेन वा पादेन वा, काष्ठेन वा किलिञ्चन वा, शुद्ररूपेण वा अङ्गुल्या वा, शलाकया वा, लोदशलाकारूपया, शलाकाहस्तेन शलाकासमूहरूपेण वा । किं न कुर्यादित्याह । न श्राविखेत् । श्रा ईषत् सकृद्वालेखनं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org