________________
१०६ राय धनपतसिंघ बदाडुरका जैनागमसंग्रह नाग तेतालीस (४३) - मा.
वायाविद्या के० ) नैव अतिपातयामि एटले हणावीश नहीं, तथा ( पाणे के० ) पूवक्त प्राणियोने ( अश्वायंते विन्ने के० ) अतिपातयतोऽप्यन्यान्, एटले हणनारा एवा बीजाप्रत्ये पण (ए समणुजाणामि के० ) न समनुजानामि एटले अनुमोदना - पीश नहि. जावजीवाए अहिथी मांडीने श्रो सिरामि सुधीनो अर्थ पूर्ववत् जावो. हवे व्रतप्रतिपत्तिने पूर्ण करतो तो कहे बे. ( नंते के० ) दंत एटले है गुरो ! ( पढमे ho) प्रथमे एटले पहेला ( महवए के० ) महात्रतने विषे ( सवार्ड पाणाsatard ho ) सर्वप्राणातिपाततः एटले पूर्वोक्त सर्व प्राणातिपातथकी ( वेरमणं के० ) विरमणप्रत्यें ( जव हिमि के० ) उपस्थितोऽस्मि एटले तेना परिणामनी प्रातिथी समीप रहेलो बुं. ॥ १ ॥
( दीपिका. ) यं च श्रात्मप्रत्ययो दमः सामान्यविशेषभेदात् द्वेधा । तत्र सामान्येन पूर्वं कथितः स एव विशेषेण महात्रतरूपतया श्राह सूत्रक्रमेण । प्रथमे दन्त हे गुरो ! महाव्रते महच्च ततं च महाव्रतं महत्त्वं च अणुव्रतापेक्षया तस्मिन् महाव्रते प्राणातिपाताद्विरमणे प्राणा एकेन्द्रियास्तेषामतिपातः प्राणातिपातो जीवस्य महाडुःखोत्पादनम् । नतु जीवातिपात एव तस्माद्विरमणं नाम सम्यग् ज्ञानानपूर्वकं सर्वथा निवर्तनं जगवता कथितमिति शेषः । यतश्चैवमत उपादेयमिति निश्चित्य सर्वं हे दन्त प्राणातिपातं प्रत्याख्यामीति । सर्वं समस्तं नतु परिस्थूलमेव । हे दन्त हे गुरो ! प्राणातिपातव्याख्यानं पूर्ववत् । प्रत्याख्यामि निषेध - यामि । अथ प्राणातिपातं प्रत्याख्यामि इत्युक्तं तद्विशेषतो वक्तुमाह । से शब्दो मागधी जाषाप्रसिद्धः अथशब्दार्थः । तद्यथा सूक्ष्क्षं वा बादरं वा त्रसं वा स्थावरं वा ।
1
सूक्ष्मोऽल्पः परिगृह्यते । नतु सूक्ष्ानामकर्मोदयात्सूक्ष्मः । कथं तस्य कायेन व्यापादनस्याभावात् । बादरोऽपि स चैकैको द्विधा त्रसः स्थावरश्च । तत्र त्रसः सूक्ष्मः कु. न्वादिः । स्थावरः सूक्ष्मो वनस्पत्यादिः । बादरस्त्रसो गवादिः । बादरः स्थावरः पृथिव्यादिः । एतान् नैव सयं पाणे अश्वाइजत्ति नैव स्वयं प्राणिनोऽतिपातयामि । नैव अन्यैः प्राणिनोऽतिपातयामि । प्राणिनोऽतिपातयतोऽपि श्रन्यान् न समनुजानामि । यावजीवमित्यादि पूर्ववत् । व्रतप्रतिपत्तिं पूर्णा कुर्वन्नाह । प्रथमे नदन्त महात्रते उपस्थितोऽस्मि । उप सामीप्येन तस्य परिणामस्य श्रापत्त्या स्थितः । इत आरय मम सर्वस्मात् प्राणातिपाताद्विरमणम् ॥ १ ॥
( टीका. ) अयं चात्मप्रतिपत्त्यह दम निक्षेपः सामान्यविशेषरूप इति सामान्येनोक्ल एव । स तु विशेषतः पञ्च महाव्रतरूपतयाप्यङ्गी कर्तव्य इति महाव्रतान्या
Jain Education International
For Private Personal Use Only
www.jainelibrary.org