________________
२४ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. त्रिविधं त्रिविधेनेति । तिस्रो विधा विधानानि कृतादिरूपा अस्येति त्रिविधः । दएक इति गम्यते । तं त्रिविधेन करणेन । एतकुपन्यस्यति । मनसा वाचा कायेनैतेषां स्वरूपं प्रसिझमेव । अस्य च करणस्य कर्म उक्तलक्षणो दास्तं वस्तुतो निराकार्यतया सूत्रेणैवोपन्यस्यन्नाह । न करोमि स्वयं, न कारयाम्यन्यैः, कुर्वन्तमप्यन्यं न समनुजानामीति । तस्य नदंत प्रतिक्रमामीति । तस्येत्यधिकृतो दएमः संबध्यते । संबन्धलक्षणा अवयवलक्षणा वा षष्ठी । योऽसौ त्रिकाल विषयो दमस्तस्य संबन्धिनमतीतमवयवं प्रतिकमामि न वर्तमानमनागतं वा । अतीतस्यैव प्रतिक्रमणात्प्रत्युत्पनस्य संवरणादनागतस्य प्रत्याख्यानादिति । नदंतेति गुरोरामन्त्रणम् । नदंत नवान्त जयान्त इति साधारणा श्रुतिः। एतच्च गुरुसादिक्येव व्रतप्रतिपत्तिः साध्वीति शापनार्थम् । प्रतिक्रमामीति नूतदएमान्निवर्तेऽहमित्युक्तं नवति। तस्माच्च निवृत्तिर्यत्तदनुमतेविरमणमिति । तथा निन्दामि गर्दामीत्यत्रात्मसादिकी निन्दा, परसाक्षिकी गर्दा जुगुप्सोच्यते । आत्मानमतीतदएमकारिणमश्लाघ्यं व्युत्सृजामीति । विविधार्थो विशेषार्थो वा विशब्दः । उबब्दो नृशार्थः । सृजामीति त्यजामि । ततश्च विविधं विशेषेण वा नृशं त्यजामि व्युत्सृजामीति । आह । यद्येवमतीतदएमप्रतिक्रमणमात्रस्यैदंपर्यं न प्रत्युत्पन्नसंवरणमनागतप्रत्याख्यानं चेति । नैतदेवं न करोमीत्या दिना तज्जयसिझेरिति ॥ पढमे नंते मदवए पाणाश्वायान वेरमणं । सवं नंते पाणावायं पञ्चकामि। से सुटुमं वा बायरं वा तसं वा थावरं वा नेव सयं पाणे अश्वाश्का । नेवन्नेहिं पाणे अश्वायाविजा पाणे अश्वायते वि अन्ने न समणुजाणामि । जावजीवाए । तिविदं तिविदेणं मणेणं वायाए काएणं न करेमि न कारवेमि करतं पि अन्ने न समणुजाणामि । तस्स नंते पमिकमामि । निंदामि । गरिदामि।अप्पाणं वोसिरामि। पढमे नंत महत्वए नवनिमि सबन पाणाश्वायान वेरमणं ॥ (श्रवचूरिः) दमः सामान्येनोक्तः । सतु विशेषतः पञ्चमहाव्रतरूपतयाङ्गीकृत्य ज्ञेयः । तान्याह । प्रथमे जदन्त महावते किं कार्यमिति शिष्योक्ते गुरुराह । प्राणातिपातमिति ।प्राणा इन्डियादयस्तेषामतिपातस्तस्माहिरमणमिति । यतश्चैवमतः सर्व नदन्त प्राणातिपातं प्रत्याख्यामीति । महत्त्वमणुव्रतापेक्षया। प्रतिशब्दःप्रतिषेधे । से शब्दो मागधदेशप्रसिझस्तद्यथार्थः । स चोपन्यासे।अत्र सूक्ष्माः सूक्ष्मनामकर्मोद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org