________________
२७२ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(५३)-मा.
(अवचूरिः) यतश्चैवमतएव सप्तम्यर्थे षष्ठी । एतेषु षट्सु जीवनिकायेषु कुःखरदार्थं नैव स्वयं दंमं समारनेत प्रवर्त्तयेत् । नैवान्यैः प्रेष्यादिनिर्दमें समारंजयेत् कारयेत् । समारम्नमाणानप्यन्यान् न समनुजानीयान्नानुमोदयेत् । जीवनं जीवो यावजीवमाप्राणोपरमात् । त्रिविधं तिस्रो विधा विधानानि कृताकृतादिरूपाणि यस्येति त्रिविधो दमस्तं त्रिविधेन करणेन मनसा वाचा कायेन न करोमि स्वयं, न कारयामि अन्यैः । कुर्वन्तमप्यन्यं न समनुजानामि । तस्य दएकस्य संबन्धिनमतीतावयवं प्रतिकमामि । अतीतस्यैव प्रतिक्रमणात् । प्रत्युत्पन्नस्य संवरणात् । अनागतस्य प्रत्याख्यानात् । जदन्तेति गुरोरामन्त्रणम् । नदन्त जवान्त नयान्त इति साधारणा श्रुतिः। एतच्च गुरुसा दिक्येव व्रतप्रतिपत्तिःसाध्वीति ज्ञापनार्थम्। प्रतिक्रमामीति नूतदंमा निवृत्तोऽहमित्यर्थः। आत्मसादिकी निन्दा परसादिकी गर्दा । श्रात्मानमतीतदएककारिणमश्लाघ्यं व्युत्सृजामीति । अयं दमः सामान्य विशेषरूप इति।
(अर्थ.) (श्चेसिं के०)श्त्येषां एटले एवी रीतें पूर्वे कहेला एवा, (बण्डं के०) षमाम् एटले उ एवा (जीवनिकायाणं के० ) जीवनिकायानां एटले जीवसमुदायना (दंमं के० ) हिंसारूप दंडने ( सयं के० ) खयं एटले पोते (न समारंनेद्या के०) न समारनेत एटले संघहन, आतापनादिक आरंन करे नहीं. तथा (अन्नहि के०) अन्यैः एटले बीजापासे (दंग के०) दंम एटले हिंसारूप दंडने (न समारंजाविजा के०) न समारंजयेत् एटले आरंन करावे नहीं. तथा (दं समारंजते वि के०) दंमं समारजमाणानपि एटले दंगने आरंज करनार एवा ( अन्ने के० ) अन्यान् एटले बीजाने पण (न समणुजाणामि के०) न समनुजानीयात् एटले अनुमोदना दिये नहीं. एवी नगवंतनी आशा , माटे साधु एवो निश्चय करे के, (जावजीवाए के०) यावजीवं एटले ज्या सुधी मारो जीव आ देहमांबे, त्यांसुधी (तिविहं के०) त्रिविधं एटले कृत, कारित अने अनुमोदित रूप त्रण प्रकारना दंमने (तिविहेणं के०) त्रिविधेन एटले त्रिकरणेकरी. ते त्रिकरणज कहेडे. ( मणेणं के०) मनसा एटले मनेंकरी, (वायाए के) वाचा एटले वाणीएकरी, (काएणं के) कायेन एटले कार्यकरी, (न करेमि के०) न करोमि एटले न करूं, (न कारवेमि के०) न कारयामि एटले करावें नहीं, तथा (करंतंवि अन्ने के०) कुर्वतमप्यन्यं एटले आरंज करनार एवा अनेराने पण ( न समणुजाणामि के०) न समनुजानामि एटले हुँ अनुमोदना आपुं नहीं. तथा वर्तमानकालथी पूर्वकालनेविषे एटले अतीत कालने विषे जे में हिंसारूप दंग कस्यो होय, ( तस्स के०) तस्य एटले ते अतीत दंगने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org