________________
दशवैकालिके चतुर्थाध्ययनम् ।
१८२
दुःखोत्पादपरिजिहीर्षया एतेषां षषां जीवनिकायानां नैव स्वयं दएकं समारभेतेति योगः । षष्ठं जीव निकायं निगमयन्नाह । एष खल्वनन्तरोदितः कीटादिः षष्ठो जीवनिकायः । पृथिव्यादिपञ्चकापेक्षया षष्ठत्वमस्य । त्रसकाय इति प्रोच्यते प्रकर्षेणोच्यते । सर्वैस्तीकरगणधरैरिति प्रयोगार्थः । प्रयोगश्च विद्यमानकर्तृकमिदं शरीरम् आदिमत्प्रतिनियताकारत्वात् घटवत् । याह । इदं त्रसकायनिगमनमननिधायास्थाने सर्वे प्राणिनः परमधर्माण इत्यनन्तरसूत्र संबन्धिसूत्रानिधानं किमर्थम् । उच्यते । निगमन सूत्रव्यवधानवदर्थान्तरेण व्यवधानख्यापनार्थम् । तथा हि । त्रसकाय निगमनसूत्रावसानो जीवा निगमः । अत्रान्तरे जीवा निगमाधिकारस्तदर्थमनिधाय चारित्रधर्मो वक्तव्यः । तथा च वृद्धव्याख्या ॥ एसो खलु बडो जीवनिकार्ड तसकाउत्ति पञ्च । एस ते जीवा निगमो ज ि। इयाणिं जीवा निगमो जल | अजीवा डुविहा । तं जहा । पुग्गला य नोपोग्गला य । पोग्गला बविहा । तं जहा । सुदुमसुदुमा, सुदुमा, सुदुमबायरा, बायरसुदुमा, बायरा, बायरबायरा । सुदुमसुदुमा परमाणुपोग्गला । सुदुमा एसिया | आढत्तो जाव सुदुमपरि तपसि खंधो । सुदुमबायरा गंधपोग्गला । बायरसुहुमा वाक्कायसरीरा । बादरा श्राक्कायसरीरा उस्सादीणं । बायरबायरा तेजवणस्स पुढवितससरीराणि । श्रहवा । चजबिहा पोग्गला । खंधा खंधदेसा खंधपएसा परमाणुपोग्गला । एस पोग्गल बिका | गहणलरको पोपोग्गल विका तिविहो। तं जहा | धम्म बिका | धम्मठिका आगास विकार्ड | तब धम्मविका गइलरको । श्रधम्म विकार्ड विश्लकणो । आगास विकाउ अवगाहलकणो । तथा चैतत्संवाद्यार्षम् ॥ डुविहा हुंति जीवा, पोग्गलनोपोग्गला य बत्तिविहा ॥ परमा
मादिपोग्गल, गोपोग्गलधम्ममादीया ॥ १ ॥ सुदुसुदुमा य सुदुमा, तह चेव य सुदुमबायरा ऐया ॥ वायरसुहुमा बायर, तह बायरबायरा चेव ॥ २ ॥ परमाणुडुप्पएसा - दिगान तह गंधपोग्गला होन्ति ॥ वाऊच्याउसरीरा, तेऊमादीण चरिमार्ज ॥ ३ ॥ धम्माधम्मागासा, लोए पोपोग्गला तिहा होंति ॥ जीवाई गई हइ, अवगा - ह िमित्तगा ऐया ॥ ४ ॥
चेसिं हं जीवनिकायाणं नेव सयं दमं समारंभिका । नेवन्नेहिं दं समारंभाविका । दंमं समारंभंते वि यन्ने न समजाणामि । जावजीवाए तिविदं तिविदेणं मणेणं वायाए कारणं न करेमि न कारवेमि | करंतं विन्नेन समपुजाणामि । तस्स नंते पडिक्कमामि । निंदामि । गरिहामि । अप्पा वोसिरामि ॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org