________________
दशवैकालिके चतुर्थाध्ययनम् ।
१७ए क्रमणप्रतिक्रमणजावेऽप्येवंविधज्ञानस्याजावान्नैवमेतत् । हेतुसंज्ञाऽवगतेबुझिपूर्वकमिव गयात उष्णमुष्णाघा गयां प्रतिक्रमणादिनावात् । न चैवं वह्यादी. नामनिक्रमणेऽपि ओघसंज्ञायाः प्रवृत्तः । अथ अधिकारागतत्रसन्नेदानाह । ये च की. टपतङ्गा इत्यत्र कीटाः कृमयः । एकग्रहणे तजातीयानामपि ग्रहणमिति बीन्द्रियाः शङ्खादयोऽपि गृह्यन्ते । पतङ्गाः शलजा अत्रापि पूर्ववत् चतुरिन्डिया जमरादयोऽपि गृह्यन्ते।तथा यच्च कुन्थुपिपीलिका इत्यनेन त्रीन्द्रियाः सर्वेऽपि गृह्यन्ते। अतएवथाह । सर्वे बोन्डियाः कृम्यादयः सर्वे त्रीडियाः कुन्थ्वादयः सर्वे चतुरिन्जियाः पतङ्गादयः। अत्राह । ननु ये च कीटपतङ्गा इत्यादौ उद्देशव्यत्ययः कथम् । उच्यते । विचित्रत्वात् सूत्रगतेः । अतन्त्रः सूत्रक्रम इति ज्ञापनार्थम् । सर्वे पञ्चेन्डियाः सामान्यतो विशेषतः पुनः सर्वे तिर्यग्योनयो गवादयःसर्वे नारका रत्नप्रजानारकादिनेदनिन्नाः सर्वे मनुजाः कर्मनूमिजादयः । सर्वे देवा नवनवास्यादयः । सर्वशब्दोऽत्र अन्यसमस्तदेवनेदानां सत्त्वख्यापनार्थः । सर्व एव एते त्रसा नतु एकेन्द्रिया श्व त्रसाः स्थावराश्चेति । उतं च । पृथिव्यम्बुवनस्पतयः स्थावराः तेजोवायू बीडियादयश्च वसा इति । स. र्वेऽपि प्राणिनः परमधर्माण इति. सर्व एते प्राणिनो हीन्जियादयः पृथिव्यादयश्च परमधर्माणः परमं सुखं तझर्माणः कुःखछेषिणः सुखानिलाषिण इत्यर्थः । यतः कारणादेवं ततो दुःखोदयादिपरिहारवाया एतेषां षलां जीवनिकायानां नैव स्वयं दएकं समारन इति योगः। षष्ठं जीवनिकायं पूर्ण कर्तुमाह । एसो खलु बहो जी वनिका तसकाउ ति उच्च श्चेसि बण्हं जीवनिकायाणं नेव सयं दंडं समारंनिजा इत्यादि । एष खलु पूर्व यः कथितः षष्ठो जीवनिकायः पृथिव्यादिपञ्चकापेक्षया षष्ठत्वमस्य त्रसकाय इति प्रोच्यते तैः सवरेव तीर्थकरगणधरैरिति ॥
(टीका.) इदानीं त्रसाधिकार एतदाह । से जे पुण श्मे इति । सेशब्दोऽथशब्दार्थः । असावप्युपन्यासार्थः । अथ प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रतिवचनसमुचयेष्विति वचनात् । अथ पुनर्येऽमी बालादीनामपि प्रसिझा अनेके हीन्यादिनेदेन बहव एकैकस्यां जातौ त्रसाः प्राणिनः। त्रस्यन्तीति त्रसाः। प्राणा उदासादय एषां विद्यन्त इति प्राणिनः । तद्यथा। अंडजा इत्यादि । एष खलु षष्ठो जीवनिकायस्त्रसकायः प्रोच्यत इति योगः। तत्राएमाजाता अएमजाः पदिगृहकोकिलादयः । पोता एव जायन्त इति पोतजाः । अन्येष्वपि दृश्यते डप्रत्ययो जनेरिति वचनात् । ते च हस्तिवल्गुलीचर्मजलौकाप्रनृतयः । जरायुवेष्टिता जायन्त इति जरायुजा गोमहिष्यजाविकमनुष्यादयः। अत्रापि पूर्ववप्रत्ययः । रसाझाता रसजास्तका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org