________________
१६५
दशवैकालिके चतुर्थाध्ययनम् । ध्ययन नगवान् श्रीवर्धमानखामीए कडं बे. (एमां ‘समणेणं' इत्यादिकनो अर्थ पूर्ववत् जाणवो.) इति । __ (दीपिका.) ततः शिष्यः प्राह । उक्तार्थमेव।अनेन एतदर्शयति मानं त्यक्त्वा संवेगिना शिष्येण सर्वकार्येष्वेवं गुरुः प्रष्टव्यः । अथ शिष्येण प्रश्ने कृते गुरुराह। श्मेति । एतत् सूत्रमपि उक्तार्थमेव अनेनापि एतदर्शयति । गुणवते शिष्याय गुरुणापि जपदेशो दातव्य एव।
(टीका) शिष्यः पृछति । कतरा खस्वित्यादि । सूत्रमुक्तार्थमेवानेनैतदर्शयति । विहायाजिमानं संविग्नेन शिष्येण सर्वकार्येष्वेव गुरुः प्रष्टव्य इति । आचार्य आह । श्मा खस्वित्या दिसूत्रमुक्तार्थमेवानेनाप्येतदर्शयति । गुणवते शिष्याय गुरुणाप्युपदेशो दातव्य एवेति ।
तं जहा।पुढविकाश्या आनकाश्या तेनकाश्या वाचकाश्या वणस्सश्काश्या तसकाश्या । पुढवि चित्तमंतमकाया अणेगजीवा पुढोसत्ता अन्नबसवपरिणएणं।आज चित्तमंतमकाया अणेगजीवा पुढोसत्ता अन्नव सबपरिणएणं । वान चित्तमंतमकाया अणेगजीवा पुढोसत्ता अन्नब सबपरिणएणं। वणस्सा चित्तमं
तमकाया अणेगजीवा पुढोसत्ता अन्नब सपरिणएणं ॥ __ (अवचूरिः) तं जहा। तद्यथा । तद्यथेत्युदाहरणोपन्यासार्थः । पृथिवी काविन्यादिरूपा सैव कायोऽङ्गं येषां ते पृथिवीकायाः पृथिवीकाया एव पृथिवीकायिकाः। आपो जवाः प्रतीता एव। तेज नष्णलक्षणं वायुश्चलनधर्मा वनस्पतिर्लतादिरूपः कायो येषां ते । त्रसनशीलास्त्रसाः काया अङ्गानि येषां ते । इह सर्वनूताधारत्वात् आदौ पृथ्वी, तत्प्रतिष्ठितत्वादापः,तत्प्रतिपदत्वात्तेजः,तपष्टम्नकत्वाहायुः, वायोः शाखादिप्रचालनादिगम्यत्वाइनस्पतिः। वनस्पतेस्त्रसोपग्रहत्वात्रसाः । चित्तं जीवलक्षणं तदस्यास्तीति चित्तवती सजीवेत्यर्थः।पागन्तरं वा पुढवीचित्तमत्तमरकाया।अत्र मात्रशब्दः स्तोकवाची।यथा सर्षपत्रिनागमात्रमिति । ततश्चित्तमात्रा स्तोकचित्तेत्यर्थः। श्राख्याता सर्वज्ञेन कथिता । श्यं च, अनेके जीवा यस्यां सा अनेकजीवा न पुनरेकजीवा । यथा वैदिकानां पृथ्वी देवतेत्येवमादिवचनप्रामाण्यात् इति । अनेकजीवापि कैश्चिदेकजूतामापेक्षतयेष्यत एव । यथाहुरेके ॥ एक एव हि जूतात्मा जूते जूते व्यवस्थितः॥ एकधा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org