________________
दशवैकालिके चतुर्थाध्ययनम् ।
१५५ तथैव जीवस्य विज्ञेयेति । श्रतीन्द्रियस्याप्याप्तवचनप्रामाण्यादिति गाथार्थः । मूलद्वारगाथायां व्याख्यातमस्तित्वद्वारमधुनान्यत्वा दित्रयव्या चिख्यासुराह ॥ त्तमः मुत्तत्तं, निच्चत्तं चेव नन्नए समयं ॥ कारण विभागाई, देऊहिं इमाहिं गाहाहिं ॥ ॥ २६२ ॥ व्याख्या ॥ अन्यत्वं देहादमूर्तत्वं स्वरूपेण । नित्यत्वं चैव परिणामिनित्यत्वं जण्यते । समकमेकैकेन हेतुना त्रितयमपि युगपदिति एककाल मित्यर्थः । कारणाविनागादिनिर्वक्ष्यमाणलक्षणैर्हेतु निरिमा निस्तिस्ट निर्नियुक्तिगाथा निरेवेति गाथार्थः ॥ कारण विभागकारण विणासबंधस्स पच्चयाजावा ॥ विरुद्धस्स य बस्स, पाउनावा विपासा य ॥ २६३ ॥ व्याख्या ॥ कारण विजागकारण विनाशबन्धस्य प्रत्ययाजावाद - त्यत्राावशब्दः प्रत्येकम निसंबध्यते । कारण विजागाजावान्न खलु जीवस्य पटादेरिव तन्त्वादिकारण विजागोऽस्ति कारणाभावादेव । एवं कारण विनाशानावेऽपि योज्यम् । तथा बन्धस्य ज्ञानावरणादिपुजलयोगलक्षणस्य प्रत्ययानावाद्धेतुत्वानुपपत्तेः । बन्धस्येति बध्यमानव्यतिरिक्तबन्धज्ञापनार्थमसमासः । व्यतिरेकी चायमन्वयव्यतिरेकावर्थसाधकाविति दर्शनार्थमिति । तथा विरुद्धस्य चार्थस्य पटादिनाशे जस्मादिरिव प्रादुर्भा वादविनाशाच्च । श्रप्रादुर्भावेऽनुत्पत्तौ सत्यामविनाशाच्च हेतोर्जीवस्य नित्यत्वं नित्यत्वादमूर्तत्वममूर्तत्वाच्च देहादन्यत्वमिति प्रतिपत्त्यानुगुण्यतो व्यत्ययेन साध्यनिर्देशः । वक्ष्यति च निर्युक्तिकारः ॥ " जीवस्स सिद्धमेवं, निच्चत्तममुत्तमन्नत्तं " ॥ इति गाथा - समासार्थः । व्यासार्थस्तु जाष्यादवसेयः । तत्राव्युत्पन्न विनेयासंमोह निमित्तं यथोपन्यासं तावद्वाराणि व्याख्याय पश्चान्निर्युक्तिकारा निप्रायेण मीलयिष्यतीत्यत श्राह ॥ अन्नत्ति दारमहुणा, अन्नो देहा गिदाउ पुरिसो व ॥ तजीव तस्सरीरय-मयघायलं इमं जयिं ॥ २६४ ॥ व्याख्या ॥ अन्यो देहादिति द्वारमधुना । तदेतद्वयाख्यायते ।
यो देहात् । जीव इति गम्यते । गृहादिगतपुरुषवदिति दृष्टान्तः । तद्भावेऽपि तत्र नियमतोऽनावादिति हेतुरन्यूहः । न चासिद्धोऽयं मृतदेहेऽदर्शनात् । प्रयोगफलमाह । तजीवतच्छरीरवादिमत विघातार्थमिदं प्रयोगरूपं जणितमिति गाथार्थः । प्रयोगान्तरमाह ॥ देहिं दियाइरित्तो, खाया खलु तडुवलवाणं ॥ तद्विगमे विसरण,
हगवरकेहिं पुरिसोव ॥ २६५ ॥ व्याख्या ॥ खलुशब्दो विशेषणार्थत्वात्कथं चिदेहेन्द्रियातिरिक्त आत्मेति प्रतिज्ञार्थः । तडुपलब्धार्थानामिति संभवतः परामर्शत्वात् । इन्द्रियोपलब्धार्थानां तद्विगमेऽपीन्द्रियविगमेऽपि स्मरणादिति हेत्वर्थः । स्मरन्ति चान्धबधिरादयः पूर्वानुभूतं रूपादीति । गेहगवादैः पुरुषवदिति दृष्टान्तः । प्रयोगस्तु कथं चिदेहेन्द्रियातिरिक्त आत्मा तद्विगमेऽपि तडुपलब्धार्थानुस्मरणात् पञ्चवातायनोपलब्धार्थानुस्मर्तृदेवदत्तवदिति गाथार्थः । इन्द्रियोपलब्धि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org