________________
""
१५४ राय धनपतसिंघ बहादुरका जैनागमसंग्रह नाग तेतालीस (४३)- मा. वेद्यनेद्यो, वे सपुरीसदद्धग सियालो ॥ समए घहमासि गर्छ, तिविहो दिवा संसारो ॥ २५८ ॥ व्याख्या ॥ लोकेऽद्योऽद्य श्रात्मा पठ्यते । यथोक्तं गीतासु ॥ " - योऽयमनेोऽयमविकार्योऽयमुच्यते ॥ नित्यः संततगः स्थाणुरचलोऽयं सनातनः ॥ इत्यादि । तथा वेदे सपुरीषो दग्धः शृगालः पठ्यत इति । यथोक्तम् । " शृगालो वै एष जायते यः सपुरीषो दह्यते । श्रथापुरीषो दद्यते श्रादोधुका यस्य प्रजाः प्राडुवन्ति । ” इत्यादि । तथा समये " श्रहमासीऊजः " इति पठ्यते । तथा च बुद्धवचनम् ॥ “ हमासं जिवो हस्ती, षड्दन्तः शङ्खसंनिनः ॥ शुकः पञ्जरवासी च शकुन्तो जीवजीवकः ॥ " इत्यादि । तथा त्रिविधो दिव्यादिसंसारः कैश्चिदिष्यते । देवमानुषतिर्यग्ज्ञेदेन | यादिशब्दाच्चतुर्विधः कैश्चिन्नारकाधिक्येनेति गाथार्थः । अत्रैव प्रकारान्तरेण तदस्तित्वमाह ॥ श्र सरीर विहाया, पइनिययागारयाइनावार्ड ॥ कुंजस्स जह कुलालो, सो मुत्तो कम्मजोगाउं ॥ २५८ ॥ व्याख्या ॥ स्ति शरीरस्यौदा रिकादेर्विधाता । विधातेति कर्ता । कुत इत्याह । प्रतिनियताकारादिसङ्गावात् । श्रादिमत्प्रतिनियताकारत्वादित्यर्थः । दृष्टान्तमाह । कुम्नस्य यथा कुलालो विधाता । कुलालवदेवमसावपि मूर्तः प्राप्नोतीत्याशङ्क्य परिहरन्नाह । श्रसावात्मा यः शरीर विधाता सौ मूर्तः । कर्मयोगादिति मूर्तकर्म संबन्धादिति गाथार्थः । अत्रैव शिष्यव्युत्पत्तयेऽन्यथा तद्ग्रहण विधिमाह ॥ फरिसे जदा वाऊ, गिनाई काय संसि ॥ नाणाईहिं तहा जीवो, गिनाई कायसंसि ॥ २५९ ॥ व्यारव्या ॥ स्पर्शेन शीतादिना यथा वायुर्गृह्यते कायसंसृतो देहसंगतः । तथा ज्ञानादिनिर्ज्ञानदर्शनेष्ठादि निर्जीवो गृह्यते कायसंसृतो देहसंगत इति गाथार्थः । असकृदनुमानाद स्तित्वमुक्तं जीवस्य । अनुमानं च प्रत्यक्षपूर्वकं न चैनं केचन पश्यन्तीति ततश्चाशोजनमेतदित्याशङ्क्याह ॥ श्रणिं दिगुणं जीवं, पुन्नेयं मंसचकुणा ॥ सिद्धा पासंति सबन्नू, नाणसिद्धाय साहुणो ॥ २६० ॥ व्याख्या ॥ अनिन्द्रियगुणम विद्यमानरूपादी न्द्रियग्रा. ह्यगुणं जीवममूर्तत्वादिधर्मकं दुर्ज्ञेयं दुर्लक्षं मांसचक्षुषा ब्रद्मस्थेन पश्यन्ति सिकाः सर्वज्ञाः । अञ्जन सिद्धादिव्यवच्छेदार्थं सर्वज्ञग्रहणम् । ततश्च रुषजादय इत्यर्थः । ज्ञानसिद्धाश्च साधवो जवस्थकेवलिन इति गाथार्थः । सांप्रतमागमाद स्तित्वमाह ॥
त्वयां तु स, दिघा य तो इंदियाणं पि ॥ सिद्धी गहणाई, तहेव जीवस्स विन्नेया ॥ २६१ ॥ व्याख्या ॥ श्राप्तवचनं तु शास्त्रम् । श्राप्तो रागादिरहितः । तुशब्दोऽवधारणे । श्राप्तवचनमेव । अनेनापौरुषेयव्यवच्छेदमाह । तस्यासंभवादिति । दृष्टा च तत इत्युपलब्धा च तत श्राप्तवचनशास्त्रात् । अतीन्द्रियाणामपि इन्द्रियगोचरातिक्रान्तानामपि । सिद्धिग्रहणादीनामिति उपलब्धिश्चन्द्रोपरागादीना मित्यर्थः ।
Jain Education International
For Private & Personal Use Only
•
www.jainelibrary.org