________________
१४ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(५३)-मा. जाव इति नावजीवः । विधेति त्रिप्रकारो जणितो नियुक्तिकारेण उघजीवादिस्तमपि च नावार्थमधिकृत्य संदेपतो वदय शति गाथार्थः । तत्रौघजीवमाह ॥ संते श्राउयकम्मे, धरई तस्सेव जीवई उदए ॥ तस्सेव निचराए, म त्ति सिको नयमएणं ॥ ३१ ॥ व्याख्या ॥ सति विद्यमान आयुष्ककर्मणि सामान्यरूपो ध्रियते सामान्येनैव तिष्ठति नवोदधौ । कथमिबमवस्थानमात्राजीवत्वमस्येत्याशयात्रैवान्वर्थयोजनामाह । तस्यैवौघायुष्ककर्मणो जीवत्युदये । उदये सति जीवत्यासंसारं प्राणान्धारयत्यतो जीवनाजीव इति । तस्यैवौघायुष्ककर्मणो निर्जरया दयेण मृत इति सर्वथा जीवनानावात् । स च सिको मृतो नान्यः विग्रहगतावपि तथा जीवनसनावात् । नयमतेनेति सर्वनयमतेनैव मृत इति गाथार्थः । उक्त उघजीवितविशिष्ट उघजीवः सांप्रतं नवजीवं तनवजीवं चाह ॥ जण य धर नवगउँ, जीवो जेण य जवाउ संकमई ॥ जाणाहि तं नवाजं, चनविहं तप्नवे विहं ॥ २३ ॥ ॥ निके ति गयं ॥ व्याख्या ॥ येन च नारकाद्यायुष्केण ध्रियते तिष्ठति । नवगतो नारकादिनव स्थितो जीवस्तथा येन च मनुष्याद्यायुष्केण नवान्नारकादिलदाणात्संक्रामति याति । मनुष्यादिनवान्तर मिति सामर्थ्याजम्यते। जानीहि विकि। तदिबंजूतं नवायुर्नवजीवितं चतुर्विधं नारकतिर्यङ्मनुष्यामरनेदेन । तथा तन्नवे तनव विषयमायुरिति वर्तते । तच्च विविधं तिर्यक्वतनवायुर्मनुष्यत्वतनवायुश्च । यस्मात्तावेवमृतौ सन्तौ नूयस्तस्मिन्नेव नव उत्पद्येते नान्ये । तनवजीवितं तस्मान्मृतस्य तस्मिन्नेवोत्पन्नस्य यत्तषुच्यत इति । अत्रापि च नावजीवाधिकारात्तनवजीवितविशिष्टश्च जीव एव ग्राह्यः । जीवितं तु तहिशेषणत्वामुक्तमिति गाथार्थः । जक्तो निक्षेपः । श्दानी प्ररूपणामाह ॥ उविहा य हुँति जीवा, सुहुमा तह बायरा य लोगम्मि ॥ सुहुमा य सबलोए, दो चेव य बायर विहाणे ॥ २३३ ॥ व्यारव्या ॥ द्विविधाश्च हिप्रकाराश्च चशब्दान्नवविधाश्च पृथिव्यादिहीन्जियादिनेदेन नवन्ति जीवाः। दैविध्यमाह । सूक्ष्मास्तथा बादराश्च । तत्र सूमनामकर्मोंदयात्सूदमा बादरनामकर्मोदयाच्च बादरा इति । लोक इति लोकग्रहणमलोके जीवनवनव्यवच्छेदार्थम् । तत्र सूमाश्च सर्वलोक इति । चशब्दस्यावधारणार्थत्वात्सूदमा एव सर्वलोकेषु न बादराः। क्वचित्तेषामसंजवात् । के एव च पर्याप्तकापर्याप्तकलक्षणे बादर विधाने बादर विधी। चशब्दात्सूक्ष्म विधाने च । तेषामपि पर्याप्तकापर्यातकरूपत्वादिति गाथार्थः । एतदेव स्पष्टयन्नाह ॥ सुहमा य सबलोए, परियावन्ना नवंति नायबा ॥ दो चेव बायराणं, पद्यत्तियरे अ नायबा ॥ २३४ ॥ ॥ परूवणादारं गयं ति ॥ व्याख्या ॥ सूक्ष्मा एव पृथिव्यादयः सर्वलोके चतुर्दशरज्ज्वात्मके पर्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org