________________
१३७ राय धनपतसिंघ बहाउरका जैनागमसंग्रह, नाग तेतालीस-(५३)-मा. एटले मोक्षमार्गने विषे सरल एवा संयमने जोनार अर्थात् उपयोगथी संयमना पालक एवा ( निग्गंथा के०) निग्रंथाः एटले निग्रंथ साधु होय . ॥ ११ ॥
( दीपिका ) किमित्यनाचरितं यतस्त एवंनूता जवन्तीत्याह। किंजूतास्ते साधवः। पञ्च च ते आश्रवाश्च पञ्चाश्रवाः हिंसादयः परि समन्तात् परिझया झात्वा प्रत्याख्यानपरिझया प्रत्याख्याता यस्ते पञ्चाश्रवपरिझाताः । यतः कारणात् ते एवंचूता अतएव त्रिगुप्ता मनोवाकायगुप्तिनिर्गुप्ताः । पुनः किं । उसु संजया षट्सु जीवनिकायेषु पृथिव्यादिषु सामस्त्येन यता यत्नवन्तः। पुनः किं । पञ्चनिग्रहणाः पञ्चानामिन्द्रियाणां निग्रहणा निरोधकर्तारः । पुनः किं । धीरा बुद्धिमन्तः स्थिरा वा। पुनः किंजूताः साधवः । झजुदर्शिनः । जुर्मोदं प्रति ऋजुत्वात् संयमस्तं पश्यन्ति उपादेयतया इति झजुदर्शिनः संयमप्रतिबझाः ॥ ११ ॥
(टीका ) किमित्यनाचरितं यतस्त एवंनूता जवन्तीत्याह । पंचासवसूत्रम्।अस्य व्याख्या । पञ्चाश्रवा हिंसादयः परिझाता विविधया परिझया झपरिझ्या प्रत्याख्यानपरिज्ञया च परि समन्ताज्ज्ञाता यैस्ते पञ्चाश्रवपरिज्ञाताः । आहितान्यादेराकृतिगणत्वान्न निष्ठायाः पूर्वनिपात इति समासो युक्त एव । परिझातपञ्चाश्रवा इति वा । यत एव चैवंजूता अत एव त्रिगुप्ता मनोवाकायगुप्तिभिः। षट्संयताः षट्सु जीवनिकायेषु पृथिव्यादिषु सामस्त्येन यताः। पञ्चनिग्रहणा इति । निगृह्णन्तीति निग्रहणाः । कर्तरि व्युट् । पञ्चानां निग्रहणाः। पञ्चानामितीप्रियाणाम् । धीरा बुद्धिमन्तः स्थिरा वा । निर्ग्रन्थाः साधवः । झजुदर्शिन इति । झजुर्मोदं प्रति रुजुत्वासंयमस्तं पश्यन्त्युपादेयतयेति जुदर्शिनः संयमप्रतिबकाः । इति सूत्रार्थः ॥ ११॥
आयावयंति गिम्देसु, हेमंतेसु अवाउडा ॥
वासासु पडिसंलीणा, संजया सुसमाहिया ॥१॥ __ (अवचूरिः) ते चैतत्कुर्वन्ति आतापयन्ति ग्रीष्मेषु आतापनां कुर्वन्ति हेमन्तेषु शीतकालेषु अप्रावृता वर्षासु प्रतिसंलीना एकाश्रयस्थाः संयताः साधवः सुसमाहिता ज्ञानादियत्नपराः । ग्रीष्मादिषु बहुवचनं प्रतिवर्ष करणझापनार्थम् ॥ १२ ॥ __ (अर्थ.) हवे ते पूर्वोक्तगाथामां कहेला शजुदर्शी साधु समयने जोश्ने जे प्रमाणे करे , ते कहे जे. जे साधर्म (गिम्हेसु के०) ग्रीष्मेषु एटले ग्रीष्मकालने विषे अर्थात् जन्हालामा (थायावयंति के० ) आतापयंति एटले अतापना करे , ( हेमंतेसु के०) हेमंतेषु एटले हेमंतऋतु अर्थात् शियालाने विष (अवा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org