________________
दशवेकालिके तृतीयाध्ययनम् ।
२३७ संयमे च युक्तानाम् एटले संयमने विषे हमेश युक्त रहेला एवा (लहुन्नूषविहारिणं के०) लघुनूतविहारिणां एटले थोडा उपकरणथी हलवा तेथी वायुसरखो प्र. तिबंधरहित जेमनो विहार जे एवा साधुने (एयं के०) एतत् एटले ए चोपन बोलें कर। युक्त एवं (सव्वं के०) सर्वम् एटले संपूर्ण (अणान्नं के०) अनाचीणं एटले वर्जववारूप अनाचरित ते कडं ॥१०॥
(दीपिका) अथ क्रियासूत्रमाह। सर्वमेतत् पूर्वोक्तचतुःपञ्चाशनेदनिन्नमौदेशिकादिकं यत् अनन्तरमुक्तं तत्सर्वमनाचरितं ज्ञातव्यम् । केषामित्याह । निर्ग्रन्थानां महर्षीणां साधूनामित्यर्थः । किंजूतानाम् । संयमे चशब्दात्तपसि युक्तानाम् । पुनः किं । लघुजूतविहारिणां लघुनूतो वायुस्तहत् श्रप्रतिवद्धतया विहारो येषां ते ॥ १० ॥
(टीका ) क्रियासूत्रमाह । सव्वमेयं ति सूत्रमस्य व्याख्या । सर्वमेतदौदेशिकादि यदनन्तरमुक्तमिदमनाचरितम् । केषामित्याह । निर्यन्थानां महर्षीणां साधूनामित्याह। त एव विशेष्यन्ते । संयमे चशब्दात्तपसि युक्तानामनियुक्तानां लघुनूतविहारिणां लघुजूतो वायुः । ततश्च वायुजूतोऽप्रतिबद्धतया विहारो येषां ते लघुनूतविहारिणस्तेषां निगमनक्रियापदमेतदिति सूत्रार्थः ॥ १० ॥
पंचासवपरिमाया, तिगुत्ता उसु संजया॥
पंचनिग्गहणा धीरा, निग्गंया नयुदंसिणो ॥११॥ (अवचूरिः ) किमित्यनाचरितं यतस्त एवंनूता नवन्तीत्याह पञ्चाश्रवा हिंसादयः परि समंताज्शातायैस्ते यत ईशा अतस्त्रिगुप्ताः पञ्चानामिन्द्रियाणां निगृह्णन्तीति निगृहणाः। धीरा बुद्धिमन्तः स्थिरा वा निर्यथाः साधव जुर्मोदं प्रति जुत्वात् संयमस्तं पश्यन्ति उपादेयतया संयमप्रतिबझा इत्यर्थः ॥ ११ ॥
(अर्थ.) हवे पूर्वोक्त साधुनां लक्षण कहे . पंचासवत्ति. (पंचासवपरिमाया के ) पंचाश्रवपरिज्ञाताः एटले हिंसादिक पांच आश्रवोने यावजीव जेमणे पञ्चख्या बे एवा, (तिगुत्ता के०) त्रिगुप्ताः एटले मन, वचन श्रने काय ए त्रणे करी गुप्त, अर्थात् मनोगुप्ति, वचनगुप्ति अने कायगुप्ति एना धारण करनार, (बसु संजया के०) षट्सु संयताः एटले षड्जीवनिकायने विषे संयत, अर्थात् षड्जीवनिकाय उपर दया राखनार, (पंचनिग्गहणा के ) पंचनिग्रहणाः, पंचानां एटले दर्शन, रसन, प्राण, स्पर्शन अने श्रवण ए पांच इंजियोने निग्रहणा एटले वश राखनार, अर्थात् जितेंजिय एवा, (धीरा के० ) सातजयें करी रहित, ( उद्युदंसिणो के०) झजुदर्शिनः
१८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org