SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ १३६ राय धनपतसिंघ बढ़ापुरका जैनागमसंग्रह नाग तेतालीस (४३) - मा. जन अनाचारित ( दंतवसे य के० ) दंतवर्णश्च दंतवर्णानाचरित ( गायाजंग विनूसणे के० ) शरीरने विषे अभ्यंग करवो; ते त्रेपनमुं गात्राएटले शरीर उपर अलंकार धारण करवा. ते चोए ॥ नेत्र जवां, ते एकावनमुं एटले दांत कर, ते वावनमुं गात्राज्यंग विभूषणे, ते गात्रे एटले यंग नाचरित, ने विभूषण पेनमुं भूषण नाचरित जावं ॥ ( दीपिका ) धूपन मात्मवस्त्रादेः सौगन्ध्यनिमित्तमथवा अनागतव्याधिनिवृत्तिनिमित्तं धूमपानमित्यन्ये व्याख्यानयन्ति 8७ । वमनं च मदनफलादिना वान्तिः ४८ । तथा कर्म पुंड्रकेण अधिष्ठाने स्नेहदानम् ४९ । विरेचनं दन्त्यादिना ५० । तथाञ्जनं रसाञ्जनम् ५१ दन्तकाष्ठं च प्रतीतमेव ५२ तथा गात्रान्यङ्गस्तैलादिना ५३ विभूषणं गात्राणामेव ९४ ॥ ९ ॥ ( टीका ) किं च धूवणे ति सूत्रमस्य व्याख्या । धूपन मित्यात्मवस्त्रादेरनाचरितम् । प्राकृतशैल्या अनागतव्याधिनिवृत्तये धूमपानमित्यन्ये व्याचक्षते । वमनं मदनफलादिना । बस्तिकर्म पुटकेनाधिष्ठाने स्नेहदानम् । विरेचनं दन्त्यादिना । तथा अञ्जनं रसाञ्जनादिना । दन्तकाष्टं च प्रतीतम् । तथा गात्रान्यङ्गस्तैलादिना । विभूषणं गात्रा - णामेवेति सूत्रार्थः ॥ ७ ॥ सवमेयमणान्नं, निग्गंथाण मदेसिणं ॥ संजमंमि जुत्ताणं, लढुनयविहारिणं ॥ १० ॥ ( अवचूरिः ) क्रियासूत्रमाह । सर्वमेतदौदेशिकादि यदनन्तरमुक्तं तदनाचीर्णं निग्रन्थानां महर्षीणां साधूना मित्यर्थः । संयमे वा तपसि च युक्तानां लघुभूतो वायुस्तप्रतिबद्धतया विहारो येषाम् ॥ १० ॥ (अर्थ) हवे पूर्वोक्त प्रकारें चोपन बोलें करी चोपन अनाचार जे वर्जवा योग्य कह्यां, ते कोणें वर्जवा ते पण प्रथम " संजमे ” इत्यादि गाथामां कथं बे; तोपण पातुं शिष्यने विस्मरण नहीं थाय, ते माटे फरी ए अनाचार साधुयें वर्जवा एम कहे बे. सति (निगंथा के० ) निर्मन्थानाम् एटले बाह्याभ्यन्तर परिग्रहरहित एवा, (महे सिणं के० ) महर्षीणाम् एटले महोटा कृषि एवा, (संजमंमिश्र जुत्ताएं के० ) १:- आ अनाचरितनी संख्या कोइ ठेकाणें बावन कोइ ठेकाणे त्रेपन अने कोइ ठेकाणे चोपन लीधी छे. मूल सूत्रमां समासघटित शब्दमां कोइ ठेकाणे वे अनाचरित आव्या छे तेनी संख्या एकज गणीये तो सर्वे संख्या बावन थाय छे. अने जुदी गणीए तो त्रेपन तथा चोपन थाय छे. Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003659
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages728
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy