________________
दशवैकालिके तृतीयाध्ययनम् ।
२३५ एटले समुश्री उत्पन्न थतुं मी ते, (पंसुखारे य के०) पांसुदारश्च एटले पांसुदार नामें प्रसिफ ने ते, (कालालोणे य के) काललवणम् एटले मेवाडमां उत्पन्न थतुं एक जातनुं लवण ने ते, ए सौवर्चलादिक वस्तु (मए के०) आमकम् एटले सचित्त होय. तो ते वापरवा नहिं कारण के, ते प्रत्येक अनाचरित . पूर्वोक्त जंगणचालीश अने ए सात मलीने सर्व बेतालीश अनाचरित थयां ॥७॥
(दीपिका) पुनः सौवर्चलं सैंधवं पर्वतैकदेशजातम् ४१ लवणं च सांजरलवणम् ४२ रुमालवणं च खानिलवणम् ४३ । एतत्सर्वमामकं सचित्तमनाचरितम् । सामुझं लवणमेव ४४ । पांशुदारश्चोषरलवणं ४५ । कृष्णलवणम् पर्वतैकदेशजातम् ४६ । सर्वमामकं ज्ञेयम् ॥ ७॥
(टीका) किंच सोवच्चले त्ति सूत्रमस्य व्याख्या।सौवर्चलं सैन्धवं लवणं च सांजरलवणं रुमालवणं च।श्रामकमिति सचित्तमनाचरितम् । सामुदं लवणमेव ।पांशुदारश्चोपरलवणम्। कृष्णलवणं च सैन्धवलवणपर्वतैकदेशजमामकमनाचरितमिति सूत्रार्थः॥७॥
धुवणे ति वमणे य, बबीकम्मविरेयणे॥
अंजणे दंतवामे य, गायानंगविनूसणे॥५॥ (अवचूरिः) धूपनमात्मवस्त्रादेः । प्राकृतशैल्या अनागतव्याधिनिवृत्तये धूपनमित्यन्ये (४६) वमनं मदनफलादिना (४) बस्तिकर्म पुटकेनाधिष्ठाने स्नेहदानम् (४) विरेचनं दन्त्यादिना औषधविशेषेण (४) अञ्जनं रसाञ्जनादि (५०) दन्तकाष्ठं च प्रतीतम् (५१) गात्राज्यंगस्तैलादिना (५५) विनूषणं गात्रस्यैव (५३)॥ ए॥ ___(अर्थ ) धुवणत्ति । (धुवणत्ति के ) धूपन मिति एटले पोतानां वस्त्रादिकने सुगंधमय थवामाटे धूपे ते, अथवा केटला एक कहे, के धुवण त्ति एटले धूमपानमिति एटले रोगादिकनी उत्पत्ति नहीं थवी जोश्ये, तेमाटे धूमपान करवू, ते सुडतालीशमुं धूपननामा अनाचरित. (वमणे य के० ) वमनं च एटले मदनफलादिक औषध लश्ने वांति करवी, ते अडतालीशमुं वमननामक अनाचरित. (बडीकम्म के०) बस्तिकर्म एटले रोगनाशार्थ स्नेहगुटिकादिकें करी अधोछारे पिचकारी मारवी, ते जंगणपचाशमुं बस्तिकर्म अनाचरित. ( विरेअणे के) विरेचनम् एटले मल शोधवा माटें त्रिफलादि औषध सेवां, ते पचाशमुं विरेचन अनाचरित. ( अंजणे के०) अंजनम् एटले शरीर शोजाने अर्थे कझालादिकें करी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org