________________
१३४ राय धनपतसिंघ बहादुरका जैनागमसंग्रह नाग तेतालीस (४३)-मा.
(अर्थ) मूलत्ति ( निवु के० ) अनिर्वृतं एटले पक्क थयो नथी एवो ( मूलए के० ) मूलकम् एटले मूलो, ( सिंगबेरे य के० ) श्रृंगबेरं च एटले आएं, (खंडे ho ) कुखंडम् एटले सर्व जातिनी सेलडी, ए त्रणे ठेका अनिर्वृत ए विशेषण लगाडं. पूर्वोक्त एकत्रीश अने ए त्रण ए सर्व मलीने पात्रीश चनाचरित थां. ( सचित्ते के० ) सचित्तम् एटले सचित्त एवा ( कंदे के०) कन्दः एटले वज्रादि कंद, तथा (मूले के० ) मूलम् एटले मूल ए बे वस्तु सचित्त वापरवी, ते अनाचरित. पूर्वोक्त पात्रीश अनाचरित अने या कन्दानाचरित तथा मूलानाचरित मलीने साडीश नाचरित थयां . ( आमए के० ) श्रमम् एटले लीलुं कांचं एवां (फले के० ) फलं, ते कर्कटी व्यादिक फल अने ( बीए के० ) तिलादिक बीज ए बे लीलां काचां वापरवां, ते क्रमें करी आडत्रीशमं तथा उगणचालीशमुं नाचरित जाणवुं ॥ ७ ॥
( दीपिका ) पुनः, मूलको लोके प्रतीतः ३ । शृङ्गबेरमार्डकम् ३४ । इदुखएक च लोकप्रतीततम् । निर्वृतग्रहणं सर्वत्र अनि संबद्ध्यते । इतुखंमं च अपरिणतं द्विपर्वान्तं यद्वर्तते । कन्दो वज्रकन्दादिः ३५ । मूलं च सट्टामूलादि सचित्तम् ३७ फलं कर्कट्यादि त्रपुषादि ३८ | बीजं च तिलादि ३० । किं० । श्रामकं सचित्तम् ॥ ७ ॥
( टीका ) किंच मूलपत्ति सूत्रमस्य व्याख्या । मूलको लोकप्रतीतः । शृङ्गबेरं चाकम् । तथेकुखकं च लोकप्रतीतम् । निर्वृतग्रहणं सर्वत्रासिंबध्यते । निर्वृतमपरिणतमनाचरितमिति । इमुख एकं चापरिणतं द्विपर्वान्तं यद्वर्तते । तथा दो वज्रकन्दादिः । मूलं च सहामूलादि सचित्तमनाचरितम् । तथा फलं त्रपुष्यादि । वीजं च तिलादि । यमकं सचित्तमनाचरितमिति सूत्रार्थः ॥ ७ ॥
I
सोवच्चले सिंधवे लोणे, रोमालो य आमए ॥
सामुद्दे पंसुखारे य, कालालो य ग्रामए ॥ ८ ॥
( यवचूरिः) सौवर्चलं ( ३५) सैन्धवं (४०) लवणं खारी ( ४१ ) रुमालवणं चाकर विशेषस्तद्भवम् (४२) सामुद्रं लवणमेव (४३) पांशुदारश्चोपरलवणम् । यद्वा पांशुरूपः (४४) कृष्णलवणं पर्वतैकदेशजम् (४५) ॥ ८ ॥
(अर्थ) सोवच्चले ति । ( सोवच्चले के० ) सौवर्चलम् एटले संचल, ( सिंधवेके० ) सैंधवं एटले सिंधालू, (लोणे के०) लवणम् एटले सांमरलोण ( रोमालो के० ) रुमालवणम् एटले वैद्यशास्त्रमां जेने रोमक कार कहे बे ते ( सामुद्दे के० ) सामुद्रम्
Jain Education International
For Private Personal Use Only
www.jainelibrary.org