________________
२२४ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. रिणामं बहुतीव्रफल मित्यर्थः। यथा यशोधरादीनामिति । कथाया निदिन्या रस एष निष्यन्द इति गाथार्थः। संदेपतः संवेगं निर्वेद निबन्धनमाह ॥ सिद्धी य देवलोगो, सुकुलुप्पत्ती य होश संवेगोनिरगोतिरिकजोणी,कुमाणुसत्तं च निवेळ ॥२०व्याख्या॥ सिद्धिश्च देवलोकः सुकुलोत्पत्तिश्च नवति संवेग एतत्प्ररूपणं संवेगहेतुत्वादिति नावः। एवं नरकस्तिर्यग्रयोनिः कुमानुषत्वं च निर्वेद ति गाथार्थः। आसां कथानां या यस्य कथनीयेत्येतदाह ॥ वेणश्यस्स पढमया, कहा उ अकेवणी कहेयवा॥ तो ससमयगहि. यो, कहिद्य विकेवणी पहा ॥ १० ॥व्याख्या॥ विनयेन चरति वैनयिकः शिष्यस्तस्मै प्रथमतया आदिकथनेन कथा तु आदेपणी उक्तलक्षणा कथयितव्या । ततः स्वसमयगृहीतार्थे सति तस्मिन् कथयेहिक्षेपणीमुक्तलक्षणामेव पश्चादिति गाथार्थः। किमित्येतदेवमित्याह ॥ अकेवणिअरिकत्ता, जे जीवा ते लनंति संमत्तं ॥ विकेवणी जचं गाढतरागं च मिबत्तं ॥२१॥व्याख्या॥ श्रादेपण्या कथया श्रादिप्ता श्रावर्जिता श्रादेपण्यादिप्ता ये जीवास्ते लजन्ते सम्यक्त्वम् । तथा आवर्जनं शुजनावस्य मिथ्यात्वमोहनीयक्षयोपशमोपायत्वात् । विदेपण्यां जाज्यं सम्यक्वम् । कदाचिजन्ते कदाचिन्नेति । तनवणात्तथा विधपरिणामनावात् । गाढतरं वा मिथ्यात्वं जममतेः परसमयदोषानवबोधान्निन्दाकरिण एते न अष्टव्या इत्यनिनिवेशेनेति गाथार्थः । उक्ता धर्मकथा । सांप्रतं मिश्रामाह॥धम्मो अबो कामो, उवश्स्स जब सुत्तकवेसु ॥ लोगे वेए समए, सा उ कहा मीसिया णाम ॥ १२ ॥ व्याख्या ॥ धर्मः प्रवृत्त्यादिरूपः।अर्थो विद्यादिः।काम श्छादिःउपदिश्यते कथ्यते यत्र सूत्रकाव्येषु सूत्रेषु काव्येषु च तलक्षणवत्सु। क्वेत्यत । आह लोके रामायणादिषु । वेदे यज्ञक्रियादिषु । समये तरङ्गवत्यादिषु । सा पुनः कथा मिश्रा मिश्रानाम संकीर्णपुरुषार्थानिधानात् इति गाथार्थः। उक्ता मिश्रकथा तदनिधानाच्चतुर्विधा कथेति । सांप्रतं कथाविपक्षलूतां त्याज्यां विकथामाह । अज्ञातस्वरूपायास्त्यागासंनवादिति ॥ इचिकहा जत्तकहा, रायकहा चोरजणवयकहा य॥नडनट्टजबमुहिय कहाज एसा नवे विकहा ॥१३॥ व्याख्या। स्त्रीकथा एवंजूता अविडा इत्यादिलदाणा । नक्तकथा सुन्दरः शाल्योदन इत्यादिरूपा। राजकथा श्रमुकः शोजन इत्या दिलदणा। चौरजनपदकथा च गृहीतोऽद्य चौरः।सश्चं कदर्थितः । तथा रम्यो मध्यदेश इत्यादिरूपा । नटनर्तकजल्बमुष्टिककथा च एषा नवेछिकथा। प्रेक्षणीयकानां नटो रमणीयः।यहा नर्तकः।यहा जबः जसो नाम वरत्राखेलकः। मुष्टिको मन इत्यादिलक्षणा विकथा कथालक्षणविरहादिति गाथार्थः । उक्ता विकथा श्दानी प्रज्ञापकापेक्षयासां प्राधान्यमाह ॥ एया चेव कहाउँ, पन्नवगपरूवगं समासद्य ॥ अकहा कहा य विकहा, हविद्यपुरिसंतरं पप्प ॥२१॥व्याख्या॥ एता एवो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org