________________
११२ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(५३)-मा. त्तरसुराः । शरीरेषु कुबकमाहारकम् । चतुष्पदेषु प्रधानः कुलकश्च सिंहः। अपदेषु जातिकुसुमानि । अचित्तेषु वज्रं प्रधानं कुलकं च। मिश्रेष्वनुत्तरसुरा एव शयनीयगता इति । प्रतीत्य कुलकं तु कपि, प्रतीत्य बित्वं कुद्धकं बिल्वं प्रतीत्यामलकमित्यादि। जावकुबकस्तु दायिको नावः स्तोकजीवाश्रयत्वादिति गाथार्थः। श्वं कुबकनिदेपमनिधायाधुना प्रकृतयोजनापुरःसरमाचारनिदेपमाह ॥ पश्खुमएण पगयं, थायारस्स उ चउक्कनिकेवो ॥ नाम उवणा दविए, जावायारे य बोधवे ॥१५॥ व्याख्या ॥ प्रतीत्य यत् कुलकमुपदिष्टम् । तेनात्राधिकारः। यतो महती खत्वाचारकथा धर्मार्थकामाध्ययनं तदपेदया कुब्लिकेयमिति । आचारस्य तु चतुष्को निक्षेपः। स चायम् । नामाचारः स्थापनाचारो अव्याचारो नावाचारश्च बोकव्य इति गाथार्थः। नावार्थं तु वक्ष्यति । तत्र नामस्थापने कुमे । अतो अव्याचारमाह । नामणधावणवासणसिकावणसुकरणाविरोहीणि ॥ दवाणि जाणि लोए, दवायारं वियाणाहि ॥ १६ ॥ व्याख्या ॥ नामनधावनवासन-शिदापनसुकरणाविरोधीनि व्याणि यानि लोके तानि उव्याचारं विजानीहि । अयमत्र नावार्थः। श्राचरणमाचारः । अव्यस्याचारो अव्याचारः। व्यस्य यदाचरणं तेन तेन प्रकारेण परिणमनमित्यर्थः। तत्र नामनमवनतिकरणमुच्यते । तत् प्रति विविधं अव्यं नवति। आचारवदनाचारवच्च । तत्परिणामयुक्तमयुक्तं चेत्यर्थः। तत्र तिनिशलतादि आचारवत् । एरणमलताद्यनाचारवत् । एतमुक्तं नवति । तिनिशलताद्याचरितं नावं तेन रूपेण परिणमति । नत्वेरणमादि । एवं सर्वत्र नावना कार्या । न वरमुदाहरणानि प्रदर्यन्ते । धावनं प्रति हरिक्षारक्तं वस्त्रमाचारवत् सुखेन प्रदालनात् । कृमिरागरक्तमनाचारवत् तनस्मनोऽपि रागानपगमात् । वासनं प्रति कवेलुकाद्याचारवत्सुखेन पाटलाकुसुमादिनिर्वास्यमानत्वात् । वैमर्याद्यनाचारवत् अशक्यत्वात् । शिक्षणं प्रत्याचारवहुकसारिकादि सुखेन मानुषनाषासंपादनात् । अनाचारवछकुन्तादि तहिपर्ययात् । सुकरणं प्रत्याचारवत् सुवर्णादि सुखेन तस्य तस्य कटकादेः करणात् । अनाचारवत् घएटालोहादि तत्राग्यस्य तथाविधस्य कर्तुमशक्यत्वादिति । अविरोधं प्रत्याचरवन्ति गुडदध्यादीनि रसोत्कर्षापत्नोगगुणाच्च । अनाचारवन्ति तैलदीरादीनि विपर्ययादिति । एवंचूतानि अव्याणि यानि लोके तान्येव तस्याचारस्य तव्याव्यतिरेकाइव्याचारस्य च विवदितत्वात्तथा चरणपरिणामस्य नावत्वेऽपि गुणाजावादव्याचारं विजानीहि अवबुध्यस्वेति गाथार्थः। उक्तो ऽव्याचारः सांप्रतं नावाचारमाह ॥ दंसणनाणचरित्ते तवायारे य वीरियायारे ॥ एसो नावायारो, पंचविहो होश नायवो ॥ २७ ॥ व्याख्या ॥ दर्शनशानचारित्रादिष्वाचारशब्दः प्रत्येकम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org