________________
एG राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. जोनारी स्त्रीयोने पण कामवासना थती नथी. एवा आचरणे करी ( कामे के०) कामान् एटले पूर्वोक्त अव्यादि कामने (कमाही के०) काम एटले उद्धंघन कर. कारण, ते कामना उघनथी (मुक्खं के ) पुःख ( कमियं खु के० ) क्रांतं खलु एटले उबंधित अतिक्रांत कमु एम निश्चयें जाणवं. कारण, सर्व कुःखनुं मूल काम . एवा कामजयना बाह्य उपाय कहीने फरी अन्यंतर कामजय करवानुं शिष्यने स्मरण आपे . ( दोसं के० ) वेषं एटले मनमां उपजता वैरादिविकारनो (बिंदाहि के) बिंधि एटले नाशकर, तथा ( रागं के०) शब्दादिविषयउपर जे प्रीति ने तेने कर्मनो विपाक केवो ने ते विचारीने उत्तम ज्ञानबलेकरी (विणएजा के०) व्यपनय एटले दूर काढी नाख (एवं के०) ए प्रकारें करी (संपराये के०) आ संसारमा मुक्ति मले त्यां सूधी, अथवा संपराये एटले परीषहनो अने उपसर्गनो जे संग्राम चाले , तेमां ( सुही के०) सुखी ( होहिसि के०) नविष्यसि एटले यश्श. ॥ ५॥ ___(दीपिका ) एवं तावत् श्रान्तरो मनोनिग्रह विधिरुक्तः । न चायं विधिर्बाह्यमन्तरेण कर्तुं शक्यते अतो बाह्य विधि विधानार्थमाह । थायावयाहीत्वं संयमगृहान्मनसोऽनिर्गमनार्थमातापय तापनां कुरु । उपलक्षणत्वात् यथानुरूपमूनोदरिकादि तपोऽपि। कुरु तथा त्यज सौ कुमार्य सुकुमारत्वं परित्यज । यतः सुकुमारत्वात् कामेछा प्रवतते । योषितां च प्रार्थनीयो नवति । एवमुनयासेवनेन कामान् काम जसवय । यतस्तैः कामैः क्रान्तैईःखं क्रान्तमेव नवति । अत्र वणिज उदाहरणं शेयं वृत्तितः। अथ आन्तरकामक्रमण विधिमाह । बिन्धि रेषम् । व्यपनय रागं । सम्यक् झानबलेन विपाकालोचनादिना । एवं कृते फलमाह । एवमनेन प्रकारेण प्रवर्त्तमानः सन् सुखी नविष्यसि ।क्क संपराये संसारे यावन्मोदं न प्राप्स्यसि तावत्सुखी नविष्यसि ॥५॥
(टीका) अस्य व्याख्या । संयमगेहान्मनसोऽनिर्गमनार्थमातापय आतापनां कुरु । एकग्रहणे तजातीयग्रहणमिति न्यायाद्यथानुरूपमूनोदरतादेरपि विधिः । अनेनात्मसमुबदोषपरिहारमाह । तथा त्यज सौकुमार्यं परित्यज सुकुमारत्वम् । अनेन तूजयसमुबदोषपरिहारम् । तथाहि । सौकुमार्यात्कामेछा प्रवर्तते । योषितां च प्रार्थनीयो नवति। एवमुनयासेवनेन कामान् प्रग्निरूपितस्वरूपान् काम उबक्य । यतस्तैः क्रान्तैः क्रान्तमेव पुःखं नवति । इति शेषः । कामनिवन्धनत्वाहुःखस्य । खुशब्दोऽवधारणे।अधुनान्तरकामक्रमणमाह। लिन्धि द्वेषम् । व्यपनय रागं सम्यग्ज्ञानबलेन विपाकालोचनादिना । क । कामेष्विति गम्यते । शब्दादयो हि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org