________________
दशवैकालिके द्वितीयाध्ययनम् ।
स्येति । तच न सा महं णो वि श्रहं वि तीसे ति । एव उदाहरणं । एगो वाणियदार | सो जायं उप्रिय पव । सो य उहाणुप्पेही मूर्त इमं च घोसे न सा महं. यो विहं वितीसे । सो चिंतेइ । सा वि ममं श्रहं वि तीसे सा ममापुरता । कहमहं तं
हामि काळं गहियायारनंडगणे वो चेव संप हिउँ । गर्जय तं गामं । जब सा सोइणिवाणतडं संपत्तो । तब य सा पुवजाया पाणियस्स गया । साथ साविया जाया ।
1
।
कामाय ताए सो गाउँ इयरो तं न याइ । तेण सा पुलिया । अमुगस्स धूया किं मया जीव वा । सो चिंते । जइ सासहरा तो उप्पयामि । श्रहा ए । ताए शायं । जहा एस पवऊं पयहि कामो तो दोवि संसारे मिस्सामिति । जणियं चणा सा मस्स दिला । त सो चिंतिउमारको । सच्चं जगवंतेहिं साहिं हं पाठ । जहा प सा महं णो वि श्रहं पि तीसे । परमसंवेगसमावसो जयिं च परिणियत्तामि तीए वेरग्गपडिउ ति पाऊण असा सि । श्रणिचं जीवियं कामजोगा इत्तरिया । एवं तस्स केवलिपन्नत्तं धम्मं पडिकदेहि | अणुसो जाणावय । पडिगर्ड आयरियसगासं । पवकाए थिरीमूर्ज । एवं अप्पा साहारेaat | जहा तेणं ति सूत्रार्थः ॥ ४ ॥ एवं तावदान्तरो मनोनिग्रह विधिरुक्तः । न चायं बाह्यमन्तरेण कर्तुं शक्यते । श्रतस्तद्विधानार्थमाह । श्रायावयादीत्यादि सूत्रम् । यायावयाही चय सोगमनं, कामे कमाही कमियं खु दुकं ॥ बिंदा हि दोसं विषएक रागं, एवं सुही होहिसि संपराए ॥ ५ ॥
( अवचूरिः ) संयमगेहान्मनसोऽनिर्गमार्थमातापय । एकग्रहणे तजातीयप्रइणमिति न्यायादूनोदरतादेरपि विधिः । त्यज सौकुमार्यम् । सौकुमार्यात्कामेच्छा प्रवर्तते योषितां च प्रार्थनीयः स्यात् । कामान् ऋमोल्लङ्घय । यतस्तैः कान्तैः क्रान्तमेव दुःखं भवतीति शेषः । काम निबन्धनत्वाद्दुःखस्य । बिन्धि द्वेषं, व्यपनय रागम् । एवं सुखी जविष्यसि संपराये संसारे परीषदादिसंग्रामे ॥ ५ ॥
Ga
( अर्थ. ) पूर्वोक्त सूत्रे एवी रीतें मनोनिग्रह करवानो अभ्यंतर विधि को. पण ते अभ्यंतर विधि बाह्यविधिना अनुष्ठान वगर सफल याय नहीं माटे हवे बाह्य विधि कहे बे. यायावयाहि त्ति. ( श्रायावयाहि के० ) आतापय एटले तडकामां समग्र दिवस बेसी तथा ऊनोदरतादि तपेंकरी शरीरने तपावो. एथी कामादि विकारने उत्पन्न थवा स्थान मले नहीं, तथा ( सोगमां के० ) सौकुमार्यं एटले कोमलपणाने ( चय के० ) त्यज एटले त्याग कर. शरीर सुकुमार नही होय तो पोताना मनमां पण कामादि विकार थता नथी, अने पोताने
१३
Jain Education International
For Private Personal Use Only
www.jainelibrary.org