________________
हरिवंशपुराणं ।
तृतीयः सर्गः। सज्यचापाकृतिस्तिस्रो दिशो व्याप्य वलाहकः । शोभते पांडको वृत्तः पूर्वोत्तरदिगंतरे ॥ ५५ ॥ फलपुष्पभरानम्रलतापादपशोभिताः । पतन्निर्झरसंघातहारिणो गिरयस्तु ते ॥५६॥ वासुपूज्यजिनाधीशादितरेषां जिनेशिनां । सर्वेषां समवस्थानः पावनोरुवनांतराः ॥ ५७ ।। तीर्थयात्रागतानेकभव्यसंघनिषेवितैः । नानातिशयसंबद्धः सिद्धक्षेत्रः पवित्रिताः ॥ ५८ ॥ तत्र तस्थौ जिनः शैले विपुले विपुलेशितः। शतक्रतुकृताशेषसमवस्थितिसंस्थितौ ॥ ५९ ॥ सौधर्मादिषु देवेषु मर्येषु श्रेणिकादिपु । संस्थितेषु तदा भूभृत् देवमार्चितो बभौ ॥ ६० ॥ ऋषयः प्राक्ततस्तस्थुर्जिनांते प्राप्तलब्धयः। यतयश्च कषायांता मुनयोऽतींद्रियेक्षिणः ॥ ६१ ॥ अनगारास्तथाऽन्ये ते संख्याताः संख्ययाऽखिलाः। चतुर्दशसहस्राणि साधिकानि गणाधिपः।६२॥ पंचत्रिंशत्सहस्राणि आर्यिकाणां गणस्थितिः । श्रावकास्त्वेकलक्षाश्च त्रिलक्षाः श्राविकास्तदा।।६३ तेऽपि तस्थुर्यथास्थानं देव्यो देवाश्चतुर्विधाः। तिर्यचोऽप्यावृतोऽभासीवीरो द्वादशभिगणैः।।६४ ततस्त्रिभुवने तत्र धर्मशुश्रूषया स्थिते । बभाण भगवान् धर्म गणेशप्रश्नपूर्वकं ।। ६५ ।। सिद्धः सिद्धेतरश्च द्वौ सामान्यादुपयोगिनौ । जीवभेदौ विशेषात्तावनंतानंतभदिनौ ।। ६६ ॥
१ फलपुष्पलताभारनम्रपादपशोभिताः इत्यपि । २ प्रवर्तिताः इत्यपि । ३ देवमांचितो, इत्यपि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org