________________
हरिवंशपुराणं।
तृतीयः सर्गः। अन्योन्यगंधमासोदुमक्षमाणामपि द्विषां । मैत्री बभूव सर्वत्र प्राणिनां धरणीतले ॥ १७ ॥ अंहंयव इवाजा फलपुष्पानतद्रुमाः । सहैव षडपि प्राप्ता ऋतवस्तं सिषेविरे ॥ १८ ॥ स्वांतःशुद्धिं जिनेशाय दशेयंतीव भूबधूः । सर्वरत्नमयी रेजे शुद्धादर्शतलोज्ज्वला ॥ १९॥ जनितांगसुखस्पर्शो वो विहरणानुगः । सेवामिव प्रकुर्वाणः श्रीवीरस्य समीरणः ॥ २०॥ विहरत्युपकाराय जिने परमबांधवे । बभूव परमानंदः सर्वस्य जगतस्तदा ॥ २१ ॥ देवा वायुकुमारास्ते योजनांतर्धरातलं । चक्रुः कंटकपाषाणकीटकादिविवर्जितं ॥ २२ ॥ तदनंतरमेवोच्चैस्तनिताः स्तनिताभिधाः । कुमारा ववृषुर्मेधीभूता गंधोदकं शुभं ।। २३ ॥ पादपद्म जिनेंद्रस्य सप्तपद्मः पदे पदे । भुवेव नभसाऽगच्छदुद्गच्छद्भिः प्रपूजितं ॥ २४ ॥ रेजे शाल्यादिशस्यौघैर्मेदिनी फलशालिभिः । जिनेंद्रदर्शनानंदप्रोद्भिन्नपुलकैरिव ॥ २५ ॥ जिनेंद्रकेवलज्ञानवैमल्यमनुकुर्वता । घनावरणमुक्तेन गगनेन विराजितं ॥ २६ ॥ नीरजोभिरहोरात्रं जनताभिरिवेश्वरः । आशाभिरपि नैर्मल्यं बिभ्रतीभिरुपासितः ॥ २७ ॥ धर्मदानं जिनेद्रस्य घोषयंतः समततः । आहानं चक्रिरेऽन्येषां देवा देवेंद्रशासनात् ॥ २८ ॥ सहस्रारं हसद्दीप्त्या सहस्रकिरणद्युति । धर्मचक्रं जिनस्याग्रे प्रस्थानास्थानयोरभात् ॥ २९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org