________________
हरिवंशपुराणं ।
द्वितीयः सर्गः ।
जगाद जगतां नाथः प्रथमं परिकर्मणः । सूत्रस्याद्यानुयोगस्य तथा पूर्वगतस्य च ।। ९६ ॥ उत्पाद पूर्वपूर्वस्य परमार्थं ततः परं । अग्रायणीयपूर्वार्थमग्रणीरभ द्विदां ॥ ९७ ॥ वीर्यप्रवादपूर्वार्थमस्तिनास्तिप्रवादजं । ज्ञानसत्यप्रवादार्थमात्मकर्मप्रवादयोः || ९८ ।। प्रत्याख्यानस्य विद्यानुवादकल्याणपूर्वयोः । प्राणावायस्य पूर्वस्य तत्त्वार्थं तदनंतरं ॥ ९९ ॥ क्रियाविशालपूर्वस्य विशालार्थमशेषवित् । सल्लोकविंदुसारार्थं चूलिकार्थं सवस्तुकं ॥ १०० ॥ अंगप्रविष्टतत्वार्थं प्रतिपाद्य जिनेश्वरः । अंगवाह्यमवोचत्तत्प्रतिपाद्यार्थरूपतः ॥ १०१ ॥ सामायिकं यथार्थाख्यं सचतुर्विंशतिस्तवं | वंदनां च ततः पूतां प्रतिक्रमणमेव च ॥ वैनयिकं विनेयेभ्यः कृतिकर्म ततोऽवदत् । दशवैकालिकां पृथ्वीमुत्तराध्ययनं तथा ।। १०३ ॥ तं कल्पव्यवहारं च कल्पाकल्पं तथा महा- कल्पं च पुंडरीकं च सुमहापुंडरीककं ॥ १०४ ॥ तथा निषद्यां प्रायः प्रायश्चित्तोपवर्णनं । जगत्त्रयगुरुः प्राह प्रतिपाद्यं हितोद्यतः ॥ १०५ ॥ मत्यादेः केवलांतस्य स्वरूपं विषयं फलं । अपरोक्षपरोक्षस्य ज्ञानस्योवाच संख्यया ॥ १०६ ॥ मार्गणास्थानभेदैश्च गुणस्थानविकल्पनैः । जीवस्थानप्रभेदैश्व जीवद्रव्यमुपादिशत् ॥ १०७ ॥ सत्संख्याद्यनुयोगैश्च सन्नामादिकमादिभिः । द्रव्यं स्वलक्षणैर्भिनं पुद्गलादि त्रिलक्षणं ॥ १०८ ॥
१०२ ॥
Jain Education International
२०
For Private & Personal Use Only
www.jainelibrary.org