________________
हरिवंशपुराणं।
द्वितीय सर्गः। सा तं षोडशसुस्वप्नदर्शनोत्सवपूर्वकं । दध्रे गर्भेश्वरं गर्भे श्रीवीरं प्रियकारिणी ॥ २१ ॥ पंचसप्ततिवर्षोष्टमासमासार्धशेषकः । चतुर्थस्तु तदा कालो दुःखमः सुखमोत्तरः ॥ २२॥ आषाढशुक्लषष्ठ्यां तु गर्भावतरणेऽर्हतः । उत्तराफाल्गुनीनीडमुडुराजाद्वजः श्रितः ॥ २३ ॥ दिक्कुमारीकृताभिख्यां द्योतिमूर्ति घनस्तनीं । प्रच्छन्नोऽभासयगर्भस्तां रविःप्रावृष यथा ॥२४॥ नवमासेष्वतीतेषु स जिनोष्टादिनेषु च । उत्तराफाल्गुनीविंदौ वर्तमानेऽजनि प्रभुः ॥२५॥ ततोऽत्यजिनमाहात्म्याल्लुठत्पीठकिरीटकाः । प्रणेमुरवधिज्ञाततवृत्तांताः सुरेश्वराः ॥ २६ ॥ शंखभेरीहरिध्वानघंटानिर्घोषघोषणं । समाकर्ण्य सुरास्तूर्णं घूर्णितार्णवराविणः ॥ २७ ॥ सप्तानीकमहाभेदाः सस्त्रीकाः कृतभूषणाः । सेंद्राश्चतुर्णिकायास्ते प्रापुः कुंडपुरं पुरं ॥२८॥ युग्मं त्रिःपरीत्य पुरं देवाः पुरंदरपुरस्सराः । जिनमिदुमुखं देवं तद्गुरू च ववंदिरे ॥ २९ ॥ मातुः शिशुं विकृत्यान्यं सुप्तायाः सुरमायया । इंद्राणी प्रणता नीत्वा जिनेंद्रं हरये ददौ ॥३०॥ गृहीत्वा करपद्माभ्यां तमभ्यर्च्य चिरं हरिः । चक्रे नेत्रसहस्रोरुपुंडरीकवनार्चितं ।। ३१ ।। ततश्चंद्रावदातांगमिंद्रस्तुंगमतंगजं । शंगौघमिव हेमाद्रेमुक्ताधोमदनिझरं ॥ ३२॥ गंडस्थलमदामोदभ्रमभ्रमरमंडलं । तमिवाधित्यकावस्थतमालवनमंडितं ॥ ३३ ॥.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org