________________
हरिवंशपुरण।
प्रथमः सर्गः। विप्रकृष्टमपि वर्थ सौकुमार्ययुतं मनः । मरिसूर्यकृतालोक लोकचक्षुरिवेक्षते ॥ ५४॥ पंचधा प्रविभक्तार्थ क्षेत्रादिप्रविभागतः । प्रमाणमागमाख्यं सत्प्रमाणपुरुषोदितं ॥ ५५॥ तथाहि मूलतंत्रस्य कर्ता तीर्थकरः स्वयं । ततोऽप्युत्तरतंत्रस्य गौतमाख्यो गणाप्रणीः ॥ ५६ ॥ उत्तरोत्तरतंत्रस्य कर्तारो बहवः क्रमाव । प्रमाणं तेऽपि नः सर्वे सर्वज्ञोक्त्यनुवादिनः ॥ ५७ ॥ त्रयः केवलिनः पंच ते चतुर्दशपूर्विणः । क्रमेणैकादश प्राज्ञा विज्ञेया दशपूर्षिणः ॥५८॥ पंचैवैकादशांगानां धारकाः परिकीर्तिताः । आचारांगस्य चत्वारः पंचधेीत युगस्थितिः ॥५९॥ वर्धमानजिनेन्द्राऽऽस्यादिंद्रभूतिः श्रुतं दधे । ततः सुधर्मस्तस्मात्तु जंबूनामांत्यकेपली ॥१०॥ तस्माद्विष्णुः क्रमात् तस्मादिमित्रोऽपराजितः । ततो गोवर्षनो दधे भद्रबाहुः श्रुतं ततः ६१ दशपूर्वी विशाखाख्यः प्रोष्ठिलः क्षत्रियो जयः । नागसिद्धार्थनामामौ धृतषेणगुरुस्ततः । ६२ ॥ क्जियो बुद्धिलाभिख्यो गंगदेवाभिधस्ततः । दशपूर्वधरोऽन्त्यस्तु थर्मसेनमुनीश्वरः ।। ६३ ॥ नक्षत्रारूपो यशपालपांडुरेकादशांगधृक् । ध्रुवसेनमुनिस्तस्मात् कंसाचार्यस्तु पंचमः ॥ ६४ ॥ सुमद्रोऽशो यशोभद्रो यशोबाहुस्नंतरः । लोहाचार्यस्तुरीयोऽभूदाचारांगतस्ततः ॥ ५ ॥
मध्यक्षेत्रकालादिभिरंतरितार्थ मूर्तामूर्त ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org