________________
३३३
हरिवंशपुराणं।
द्वाविंशतितमः सर्गः। क्षिप्रमस्मात्प्रदेशात्त्वं रथं प्रेरय सारये । शर्कराप्यलमास्वाद्य नाददाति रसातरं ॥ १९ ॥ इत्युक्तो नोदयद्वेगात्सारथी रथमाप सः । जिनवेश्म तमास्थाप्य तौ प्रविष्टौ प्रदक्षिणां ॥२०॥ क्षीरेक्षुरसधारौघृतदध्युदकादिमिः । अभिषिच्य जिनेंद्रार्चामचिंता नसुरासुरैः॥२१॥ हरिचंदनगंधाब्यैर्गधशाल्यक्षताक्षतैः । पुष्पैर्नानाविधैरुदै पैः कालागुरूद्भवैः ॥ २२ ॥ दीपैर्दीपशिखाजालेनैवेद्यैर्निरवद्यकैः । तावानर्चतुरचर्चा तामर्चनाविधिकोविदौ ॥ २३ ॥ समपादौ पुरः स्थित्वा जिनार्चनकृतांजली । उच्चार्योपांशुपाठेन प्रागीर्यापथदंडकं ॥ २४ ॥ कायोत्सर्गविधानेन शोधितेर्यापथौ पथि । जैनेऽतिनिपुणौ क्षोण्यां निष्पनी पुनरुस्थिती ॥२५॥ पुण्यं पंचनमस्कारपदपाठपवित्रतौ । चतुरुत्तममांगल्यशरणप्रतिपादिनौ ॥ २६ ॥ द्वीपेवर्धतृतीयेषु ससप्ततिशतात्मके । धर्मक्षेत्रे त्रिकालेभ्यो जिनादिभ्यो नमोऽस्त्विति ॥ २७ ॥ सामायिक करोमीति सर्व सावद्ययोगकं । संप्रत्याख्यामि कायं च तावदित्युज्झितांगको ॥२८॥ शत्रौ मित्रे सुख दुःखे जीविते मरणेऽपि वा । समतालामलामे मे तावदित्यंतराशयौ ॥ २९ ॥ सप्तप्राणप्रमाणं तु स्थित्वा कृत्वा शिरोंजलिं । इत्युदारहतां श्रव्यं तौ चतुर्विशतिस्तवं ॥ ३०॥ ऋषमाय नमस्तुभ्यमजिताय नमो नमः । शंभवाय नमः शश्वदमिनंदन! ते नमः॥३१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org