________________
एकोनविंशः सर्गः ।
हरिवंशपुराणं ।
३०९
न्यासश्चैवानुगांधारः स च पूर्वस्वरो भवेत् । पंचम्यास्त्वथ गांधार्याः संचरः संविधीयते ॥ २४५ ॥ ऋषभः पंचमश्चैव गांधारोऽथ निषादवान् । चत्वारोंऽशास्तथा चैतद्युपन्यासास्त एव च ॥ २४६ ॥ गांधारश्च तथा न्यासः षड्जोपेतश्च षाडवः । गांधारर्षभयोश्चापि संचरस्तु परस्परं ॥ २४७॥ सप्तमस्य च षष्ठस्य न्यासगत्यनुपूर्वशः । षड्जस्य लंघनं चात्र नास्ति चौडुवितं तथा ॥ २४८ ॥ मंदयंत्या अपि न्यासा अंशाश्चापि तथैव च । गांधारो मध्यमश्चैव पंचमश्चैव नित्यशः ॥ २४९ ॥ न षड्जो लंघनीयशौ न चांघ्रीसंचरस्मृतः । लंघनं सर्वभवात्र तच्च मंद्रगतं स्मृतं ||२५०|| तारे चापि ग्रहे कार्यस्तथा न्यासश्च नित्यशः । कर्माख्यास्तथा श ऋषभः पंचमस्तथा ।। २५१ ।। vaar निषादोsपि ह्युपन्यासः प्रकीर्त्तितः । पंचमश्रा भवेन्न्यासो हीनस्वर्यस्तथैव च ॥ २५२ ॥ गांधारस्य विशेषेण सर्वतो गमनं भवेत् । कौशिक्यास्तु सषड्जायाः सर्वे चैवार्षभं विना ॥ २५३ ॥ एत एव ह्युपन्यासा गांधारः सप्तमो भवेत् । धैवतं सनिषादे च न्यासः पंचम एव च ॥ २५४ ॥ उपन्यासः कदाचित् स ऋषभोऽभिविधीयते । द्रद्यार्षभं षाडवं चात्र धैवतं चर्षभं विना ।। २५५ ॥ तथा चौडवितं कुर्याद्बलिनचात्र पंचमः । दौर्बल्यमृनमस्यात्र लंघनं च विशेषतः || २५६ ।।
I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org