SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं। २७४ अष्टादशः सर्गः। धत्तेऽसौ बुधमादरेण चरितः स्वर्गापवर्गार्गलां भित्त्वा मोहमयीं सुखेऽतिविपुले धर्मो जिनव्याहृतः ॥ १६४ ॥ इत्यरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यकृतौ वसूपाख्याने नारदपर्वत विवादवर्णनो नाम सप्तदशः सर्गः । अष्टादशः सर्गः। अथ योऽसौ वसोः सूनुर्मथुरायां बृहद्ध्वजः । सुवाहुरभवत्तस्मात्तनयो विनयोद्यतः ॥ १ ॥ लक्ष्मी स तत्र निक्षिप्य तपोलक्ष्मीमुपाश्रितः । सुवाहुर्दीर्घवाही च वज्रवाही नृपश्च सः॥२ ॥ सोऽपि लब्धाभिमानेऽसौ भानौ सोऽपि यवौ सुते । सुभानौ तनये सोऽपि भीमनामनि स प्रभुः ॥३॥ एवमाद्यास्तथाऽन्येऽपि शतशोऽथ सहस्रशः । मुनिसुव्रतनाथस्य तीर्थेऽतीयुः क्षितीश्वराः ॥४॥ आयुर्वर्षसहस्राणि यस्य पंचदशाऽगमत् । नमेवहति तस्येह पंचलक्षाब्दक पथि ॥५॥ उदियाय यदुस्तत्र हरिवंशोदयाचले । यादवप्रभवो व्यापी भूमौ भूपविभाकरः ॥ ६॥ १ भूपतिभास्करः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy