________________
२५८
हरिवंशपुराणं।
षोडशः सर्गः। संपूज्य दानपतिमर्जितपुण्यपुंजं जग्मुर्जिनोऽपि विजहार विहारयोग्यं ॥ ६३ ॥ छद्मस्थकालमतिवाह्य समासवर्ष सन्मार्गशीर्षसुतिथिं सितपंचमी तु । ___ ध्यानाग्निदग्धघनघातिसमित्समृद्धिः कैवल्यलाभविभवेन चकार पूतं ॥ ६४ ॥ साक्षाच्चकार युगपत्सकलं स मेयमेकेन केवलविशुद्धविलोचनेन ।
नाथस्तदा न हि निरावरणो विवस्वानभ्युद्गतः क्रमसहायपरः प्रकाश्ये ॥ ६५ ॥ नेमुः ससप्तपदमेत्य निजासनेभ्यः सर्वेऽहमिंद्रानव हाः कृतमौलिहस्ताः।
तं प्रापुरभ्युदिततोषविशेषचित्ताः शेषामहेंद्रसुरसंततयः समंतात् ॥ ६६ ॥ भक्त्यार्चयन् त्रिभुवनेश्वरमानवेंद्रास्तं देवमभ्युदितचंपकचैत्यवृक्षं । __ सत्प्रातिहायविभवातिविशेषरूपमाहत्यमद्भुतमचिंत्यमनंतमेकं ॥ ६७ ॥ स द्वादशस्वथ गणेषु निषण्णवत्सु स द्वादशांगमनुयोगपथं जिनेंद्रः।
धर्म विशाखगणिना विनयेन पृष्टः संभाष्य तीर्थमवनौ प्रकटं प्रचक्रे ।। ६८ ॥ कल्याणपूजनमिनस्य तुरीयामंद्राः कृत्वा यथायथमगुः प्रणिपातपूर्व ।
देशान् जिनोऽपि विजहार बहून् बहूनां धर्मामृतं तनुभृतां धनवत्प्रवर्षन् ॥ ६९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org