________________
हरिवंशपुराणं।
षोडशः सर्गः। द्वादश्यभीक्षिततिथौ श्रवणे श्रमेण स्त्री द्यौरवद्यरहिता जिनपूर्णचंद्रं ॥ १२ ॥ जातेन तेन शुभलक्षणचर्चितेन पद्मावती प्रमुदिता मुनिसुव्रतेन ।
सा रागरूढशिखिकंठरुचा चकासे स्निग्धंद्रनीलमणिना करभूरिवैका ॥ १३ ॥ आकंपितासनतिरीटजगत्त्रयेंद्राः सद्यःप्रयुक्तविशदावधयोऽधिगम्य ।
चेलुः सुरा जिनसमुद्भवमद्भुतोचैघंटामृगे पटहशंखरवैश्च शेषाः ॥ १४ ॥ गत्वांबुवर्षमृदुमारुतपुष्पवृष्टिं संपूरिताखिलजनद्वलयाःसमंतात् ।
आगत्य चाशु सुकृतोज्ज्वलभूषवेषाः शक्रादयाः पुरुकुशाग्रपुरं परीयुः ॥ १५ ॥ नत्वा जिनं जिनगुरू च सुरासुराश्च तज्जातकर्मणि कृते सुरकन्यकाभिः ।
ऐरावतं तमधिरोप्य महाविभूत्या गत्वा परीत्य गिरिराजमधित्यकायां ॥ १६ ॥ संस्थाप्य पांडुकशिलातलमस्तके तं सिंहासने सुपयसोद्यपयः पयोधेः ।
भूत्याभिषिच्य कृतभूषमभिष्टवैस्ते स्तुत्वाऽभिधाय मुनिसुव्रतनामधेयं ॥ १७ ।। आनीय नीतिकुशला जननी शुभांकमारोप्य नाटकविधि प्रविधाय देवाः। नत्वा ययुः शतमखप्रमुखा यथास्वमानंदितत्रिभुवनं सगुरुं जिनं ते ॥ १८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org