________________
हरिवंशपुराणं ।
१९१
नवमः सर्गः।
अन्यदा विहरन् प्राप्तः पूर्वतालपुरं पुरं । राजा वृषभसेनाख्यो यत्रास्ते भरतानुजः ।।२०५।। तत्रोद्यानं महोद्योगः शकटास्याभिधानकं । ध्यानयोगमथासाद्य स न्यग्रोधतरोरधः ॥२०६॥ उपविष्टः शिलापट्टे पर्यकासनबंधनः । वशस्थकरणग्रामः शुक्लध्यानासिधारया ॥ २०७ ॥ आरूढः क्षपकश्रेणि रणक्षोणी क्षणेन सः। महोत्साहगजारूढो मोहराजमपातयत् ॥२०८॥ ज्ञानावरणश च दर्शनावरणद्विषं । अंतरायरिपुं चैव जघान युगपत् प्रभुः ॥२०९॥ चतुपातिक्षयाच्चास्य केवलज्ञानमुद्गतं । समस्तद्रव्यपर्यायलोकालोकावलोकनं ॥२१०॥ चतुर्देवनिकायाश्च पूर्ववत् समुपागताः । सेंद्राः नेमुर्जिनेंद्रं तं गायतः कर्मणां जयं ॥२११॥ प्रातिहार्यैस्ततोऽष्टाभिर्जिनेंद्रस्तत्क्षणोद्भवैः । स चतुस्त्रिंशद्विशेषैरशेषैः सहितो बभौ ॥२१२॥ पुत्रचक्रसमुत्पत्या जिनकेवलजन्मना । दिष्टचाभिवर्धितो यातो भरतो वंदितुं विभुं ॥२१३।। संप्राप्तकुरुभोजाद्यैश्चतुरंगबलावृतः । आर्हत्यविभवोपेतमभ्यर्च्य प्रणनाम तं ॥ २१४ ॥ नृपवृषभसेनस्तं बहुभिवृषभं श्रितः । संयमं प्रतिपद्याभूत् गणभृत् प्रथमः प्रभोः ॥२१५॥ लक्ष्मीमत्यात्मजं राज्ये जयमायोज्य सानुजं । प्रव्रज्यां प्रतिपन्नौ तौ श्रेयःसोमप्रभौ नृपौ।।२१६॥ ब्राह्मी च सुंदरी चोभे कुमायौं धैर्यसंगते । प्रव्रज्य बहुनारीभिरार्याणां प्रभुतां गते ॥२१७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org