________________
अष्टमः सर्गः।
हरिवंशपुराणं।
१६५ चित्रा कनकचित्रा च सूत्रामणिरिमा बभुः। त्रिशिराश्च कृतोद्योता विद्युत्कन्या तडित्प्रभाः॥११४॥ विजया वैजयंती च जयंती चापराजिता । इमा विद्युत्कुमारीणां चतस्रः प्रमुखाः स्थिताः ॥११५॥ रुचका दिक्कुमारीणां प्रधाना रुचकोज्वला । रुचकामाश्चतस्रस्ता रुचकप्रभया सह ॥११६ ॥ जातकर्म जिनस्यैताश्चक्रुरष्टौ यथाविधि । जातकर्मणि निष्णाताः सर्वत्र जिनजन्मनि ॥ ११७ ॥ आचेलुश्चलमौलीनां काले तस्मिन् सुरेशिनां । त्रैलोक्येऽप्यासनान्याशु जिनोतिप्रभावतः॥ प्रणेमुरहमिंद्रास्तं प्रयुक्तावधयो जिनं । तत्रस्थाः सिंहपीठेभ्यो गत्वा सप्तपदान् परं ॥ ११९ ।। लोके भावनदेवानां शंखध्वनिरभूत्स्वयं । व्यंतराणां रखो भेर्या ज्योतिषां सिंहनिस्वनाः ॥१२०॥ घंटारत्नमहाघोषा कल्पलोकमतीतनत् । किं कर्तव्यत्वसंमुख्यं त्रैलोक्यमभवत्क्षणं ॥ १२१ ॥ आसनस्य प्रकंपेन दध्यौ विस्मितधीस्तदा । सौधर्मेंद्रश्चलन्मौलिभूत्वा मूर्धानमुन्नतं ।। १२२ ॥ अतिबालेन मुग्धेन स्वतंत्रणाशुकारिणा । निर्भयेन विशंकेन केनेदमप्यनुष्ठितं ।। १२३ ॥ देवदानवचक्रस्य स्वपराक्रमशालिनः । कथंचित्प्रातिकूलस्य यः समर्थः कदर्थने ॥ १२४ ॥ इंद्रः पुरंदरः शक्रः कथं न गणितोऽधुना । सोऽहं कंपयताऽनेन सिंहासनमकंपनं ।। १२५ ॥ संभावयामि नेदृक्षप्रभावं भुवनत्रये । प्रभुं तीर्थकरादन्यमिति मत्वा मृतोऽवधि ॥ १२६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org