________________
१६१
हरिवंशपुराणं ।
अष्टमः सर्गः। संध्यारागांगरागाढ्यं पूर्वाशांगनयारुणं । सिंदूरारुणितं कुंभ मंगलार्थमिवोद्भुतं ॥६५॥ मीनौ कृतजलक्रीडौ हृतात्मोदरशोभयोः । नेत्रयोश्चलयोर्दातुमुपालंभमिवागतौ ॥६६॥ हारिणौ वारिणा पूर्णी विशालौ कलशौ घनौ। सावौँ स्वोपभौ दृष्टुं स्तनभराविवोद्धतौ ॥६७॥ सौदंडपुंडरीकौघराजहंसमनोहरं । रथपादातिनादाढयं सरः सेन्यमिवोर्जितं ॥६८।। प्रमीनमिथुनोन्मेषमकरायुरुराशिभिः । प्रपूर्णितमिवाकाशं वर्द्धमानं महार्णवं ॥६९।। सावष्टंभभुजस्तभैः प्रौढदृष्टिभिरुन्मुखैः । सिंहेहेमासनं व्यूढं मनुराजैर्जगद् यथा ॥७०॥ स्वर्गसौंदर्यसंदर्भमिव दशयितुं नृणां । विमानं कलगीताभिर्देवकन्याभिराहतं ॥७॥ नागलोकं विजित्येव नागेंद्रभवनं श्रिया । नागकन्याभिरुद्भूतं शेषलोकजिगीषया ॥७२॥ अभ्रंलिहं निरभ्रेऽपि विद्युदिंद्रधनुःश्रियं । खे सृजंतं महारत्नराशि प्रांशुभिरंशुभिः ॥७३।। सुप्रसन्नं भ्रमज्ज्वालं निधनपावकं । प्रचलत्पुष्पितादभ्रात किंशुकोत्करविभ्रम ।।७४॥ खंडस्वमानिमान् दृष्ट्वा दधेऽनंतरमात्मनि । जिनं सा वृषरूपेण प्रविष्टं मुखवर्मना ॥७५॥ सुस्वमदर्शनानंदं स्वामिनी यन्नवं मया । प्रापितेति कृतार्थेव काऽपि निद्रासखी निरैत् ॥७६।।
१ चक्रवाक।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org