________________
, १३४
हरिवंशपुराणं।
षष्ठः सर्गः । माहेंद्रेऽष्टौ तु लक्षे द्वे षण्णवत्या च पंचमे | ब्रह्मोत्तरे च लक्षका सहस्रं च चतुर्गुणं ।।५६॥ पंचविशीतसंख्यानि सहस्राणि भवंति तु । द्विचत्वारिंशता साकं विमानानि हि लांतवे ॥५७॥ चतुर्विशतिसंख्यानि सहस्राणि शतान्यपि । नवपंचाशदष्टौ च कल्पे कापिष्टनामनि ।। ५८ ॥ शुक्रे विंशतियुक्तानि सहस्राणि तु विंशतिः । परेऽशीतिर्नवशती तानि चैकानविंशतिः ॥ ५९॥ त्रिसहस्री शतारे स्यात्तथैवैकानविंशतिः । त्रिसहस्री सहस्रारे वर्जितैकानविंशतिः ॥ ६ ॥ आनतप्राणतस्था च चत्वारिंशचतुःशती । द्विशती च विमानानां षष्टिः स्यादारणाच्युते ॥६॥ एकादश त्रिके पूर्वे शतं सप्तोत्तरं परे । शुद्धैकनप्रतिश्चोर्चे नवैवानुादशेष्वपि ॥ ६२॥ अर्चिराद्यं परं ख्यातमर्चिमालिन्याभख्यया । वज्रं वैरोचनं चैव सौम्यं स्यात्सौम्यरूप्यकं ।। ६३ ।। अंकं च स्फुटिकं चेति दिशास्वनुदिशानि तु । आदित्याख्यस्य वर्तते प्राच्या प्रभृति सक्रम ॥ ६४॥ विजयं वैजयंतं च जयंतमपराजितं । दिक्षु सर्वार्थसिद्धेस्तु विमानानि स्थितानि वै ॥ ६५ ॥ शतेनाष्टसहस्राणि सप्तविंशतिरेव च । श्रेणीगतानि सर्वाणि विमानानि भवंति वै ॥ ६६ ॥ चत्वारि स्युः सहस्राणि तावत्येव शतानि च । श्रेणीगतानि सोधर्मे नवतिः पंचभिस्तथा ।। ६७॥ अष्टाशीत्या सहैशाने सहस्रं तु चतुःशती । सनत्कुमारकल्पे तु षट्शती षोडशाधिका ।। ६८।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org